Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रस
प्रदाने ४, एवमेकैकयोगे चत्वारो भेदाः, एवं करणकारणादिद्विकयोगे षट् त्रिकयोगे चत्वारः चतुर्णां योगे त्वेकः, एते पञ्चदशापि भेदाः पूर्वोक्तसप्तभेदैर्गुणिताः पञ्चोत्तरं शतं स्युः, एते च केषाञ्चिदानमाश्रित्य केषाञ्चिच्छीलपाश्रित्य एवं द्वादशविधं तपो जीवदयां सत्यवादमदत्तपरिहारं निस्सङ्गतां निरीहतां कषायजयमिन्द्रियजयं चित्तजयं समितिपञ्चकं गुप्तित्रिकं सामायकं पौष वन्दनं प्रतिक्रमणं प्रतिलेखनां पठनं गुणनं वाचनं प्रच्छनं सूत्रार्थचिन्तनं सूत्रार्थश्रवणं द्वादशविधामनित्यतादिभावनां प्रभावनां तीर्थयात्रां तीर्थसेवां चैत्यादिकृत्यं देवगुरुसाधर्मिकभक्तिं पुण्योपदेशाद्यप्याश्रित्य ज्ञेयाः केशञ्चिच्च दानशीलादिद्विक त्रिकचतुकादियोगानप्याश्रित्य स्युः तथा च वीर्याचारस्य भेदाः सङ्गथावद्भिरपि प्रख्यापयितुं दुश्शकाः, तवं त्विदं यस्य यत्र दानादौ धर्मकृत्ये सामर्थ्य तेन तत्र सर्वशक्त्या यतनीयमेव, एवं वीर्याचारः सत्यापितो भवति । अत्राह परः ननु किमनेन छगलिकागलस्तनानुकारेण वीर्याचारेण सुप्रयुक्तेनापि प्रयोजनं यतो भव्यजीवानां भवस्थि तेर्नियतत्वेन यदा येन सिद्धौ गन्तव्यं भविष्यति तेन तदा वीर्याचारमयोगमन्तरेणापि तत्र गन्तव्यमेवेति अत्र प्रतिविधीयते यदिदं भवता भवस्थितेर्नियतत्वं हेतुतयापन्यस्तं तन्न शस्तम्, असिद्धताघातत्वात् यतो भव्यानां भवस्थितिरेकान्तेन न नियता नाप्यनियता, किन्तु नियतानियता, ननु कथमित्थमिति चेदुच्यते, यत्पु orपापादिसामग्रयां भवस्थितिर्हीयते वर्द्धते च तेन तस्या अनियतत्वं, यो यदा वा मोक्षं गन्ता स्यात् स तदा यातीति युक्तया तु नियतत्वमपि, यदि हि यो यदा मोक्षं गन्ताऽस्ति स तदैव मोक्षं यास्यत्येवेत्येकान्तेनाङ्गीक्रियते aat गोशालक मत माननं प्रसज्यते, गोशालो हि यस्य यद् यदा भावि तस्य तत् तदा भवत्येवेतिरूपं नियतिवाद मन्यते
Jain Education Insional
For Private & Personal Use Only
समरूपरस्प
98989898
www.jainelibrary.org

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208