Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 198
________________ आ० प्र० तपआचारै. र सानिध्येन तत्कार्यसिद्धि शासनमभावनादि, परलोके पुनस्तत्फलं दृढप्रहारिचिलातिपुत्रप्रभृतीनामुग्रपापानामपि तद्भवसिMere द्वयादि, इति कायोत्सर्गः ६ । एवं पड्विधमाभ्यन्तरम् , आभ्यन्तरत्वं चास्याभ्यन्तरस्य कर्मणस्तापकत्वादभ्यन्तरैर्वाऽन्त मुखैर्भगवद्भिायमानत्वाच्च, इत्थं द्वादशविधे तपआचारे सम्यग् यतनीयं । इति तपा० श्री. तपआचारप्रकाशकश्चतुर्थः प्रकाशः । (ग्रन्थागं ४११-१३) अथ वीर्याचारः प्रस्तूयते, तत्र वीर्य- सामर्थ्य तस्याचरण-सर्वशत्या सर्वधर्मकृत्येष्वनिह्नवनेन प्रवर्तनं वीर्याचारः, तदुक्तं श्रीदशवैकालिकनियुक्त्यादा" अणिगृहिअबलविरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ अ जहाथामं नायबो वीरियायारो॥१॥" 'अणिमूहित्ति अनिइतबाह्याभ्यन्तरसामर्थ्यः सन् पराक्रमतेचेष्टते यो यथोक्तषत्रिंशद्विधमाचारमाश्रित्येति शेषः, आयुक्तः-अनन्यचित्तः,पराक्रमते ग्रहणकाले,तत ऊर्ध्वं युनक्ति-नियोजयति च यथोक्तमाचारमेव, यथास्थाम-यथासामर्थ्य ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथंचिदव्यतिरेकादिति ॥ वीर्या चारश्च मनोवाकायविषयभेदात्रेधा, तस्य चातिचारा अपि मनोवाक्कायवीर्यापद्धवरूपास्त्रय एवं प्रतिक्रम्यन्ते, यदुक्तं चतुर्वि12 शत्यधिकशतश्राद्धातिचारसङ्कलनगाथायाम्-" पण सलेहण ५ पनरस कम्मा १५ नाणाइ अट्ठ पत्तेअं २४ । बारस तव १२ विरिअतिगं ३ पण सम्म ५ वयाई ६० अइआरा १२४ ॥१॥" आगमे तु पूर्वोक्तज्ञानाद्याचारचतुष्के पशिद्भदे सर्वशक्तया प्रवृत्तिरूपो वीर्याचारोऽपि पड़िशद्भेद उक्तः, तथैव चैतद्न्थस्यादौ दर्शितः, वीर्याचारश्च कस्यचिन्मनसि कस्यचिद्वचसि कस्यचित्काये काचवाङ्मनसयोः कस्यचिद्वाकाययोः कस्यचित् कायमनसोः कस्यचिन्मनोवचःकायेषु च भवति, एते च वीर्याचारस्य सप्त भेदा धर्मकृत्यमाश्रित्य केषाञ्चित् करणे १ केषाश्चित्कारणे२ केषाश्चिदनुमोदने ३ केषाञ्चित्सान्निध्य एकरराररररररररर सहय:यह रहा कायोत्सगः वीर्याचारश्च ॥ ॥११॥ Jain Education Int e rnal For Private & Personal use only Relaw.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208