Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 191
________________ सकलेऽपि श्रुते भगवत्मकाशितपदार्थान्यथात्वासंभवात्तत्त्वार्थश्रद्धानिःशङ्कितस्त्रादिना दर्शनविनयः, चारित्रस्य श्रद्धानं Pal सम्यगाराधनमन्येभ्यश्च तत्परूपणादिश्चारित्रविनयः, प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादिः परोक्षेष्वपि कायवाग्मनोभिरअलिक्रियागुणकीर्तनानुस्मरणादिश्वोपचारविनयः, एवं योगशास्त्रहत्तौ विनयश्चतुर्थोक्तः, श्रीदशवकालिक वृत्त्यादौ तु सप्तधा, मनोवाकायविनयरूपभेदत्रयप्रक्षेपात् , उक्तंच-" मणवयकाइअविणओ आयरियाईण सव्वकालंपि । P2 अकुसलमणाइगहो कुसलाणमुदीरणं तहय ॥१॥” दशवैकालिकनियुक्तौ तु पञ्चधैवं विनय उक्त:-" लोओवयारविणो १ I अत्यनिमित्तं च २ कामहेउं च ३ । भयविणय ४ मुक्खविणओ ५ विणओ खलु पंचहा होइ ॥१॥" तत्राद्यविनयचतुष्क स्वरूपं तत एवायसेयं, मोक्षविनयभेदानाह-“दंसण १ नाण २ चरित्ते ३ तवे अ४ तह ओवयारिए चेव ५। एसो उ मुक्ख 12 विणओ पंचविहो होइ नायब्बो ॥२॥ अह ओवयारिओ पुग दुविहो विणओ समासओ होइ । पडिरूव जोगजुंजण तहय | अणासायणाविणओ ॥ ३॥ पडिरूवो खलु विणो काइअजोए अ बाइ माणसिओ । अट्टचउविह दुविहो परूवणा तस्सिमा होइ॥४॥प्रतिरूपः उचितो विनयः परानुवृत्त्यात्मकस्विधा काययोगे वाचि मानसश्च क्रमादष्टविधश्चतुर्विधो द्विविधश्च । अन्भुट्ठाणं १ अंजलि २ आसणदाणं ३ अभिगाइ ४ किई अ५। सुस्सूसण ६ मणुगच्छण ७ संसाहण ८ काय अट्टविहो ॥१॥ अ. भिग्रहो-गुरुनियोगकरणाभिसंधिः, कृति:-कृतिकर्म, अनुगमनम्-आगच्छतः प्रत्युद्गमनं, संसाधनं-गच्छतोऽनुव्रजनं । हिम १ मि २ अफरुसवाई ३ अणुवीई भासि ४ वाइओ विणओ:। अकुसलचित्तनिरोहो १ कुसलमणउदीरणा चेव ॥६॥ हितवाक् १ मितवाक २ अपरुषवाक्३अनुविचिन्त्यभाषी-स्वालोचितवक्ता ४ । एसो भे परिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं बिंति अणासायणाविणयं ॥ ७॥ तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिअ६ Sain Education III For Privale & Personal Use Only www.ininelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208