Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 194
________________ आ०० तारे ॥२॥ घिद्वी अहो अणजो मोहो जमिमेण मोहिमा जीवा । न गणंति पुत्तनित्ते पहरता निक्किा निसंसा ॥३॥" तपआचारे. इत्यादिस्वाध्यायं श्रुत्वा प्रशान्तः सुरः प्रत्यक्षीभूय श्यनेन कस्त्वमिति पृष्टः माह-एतद्देशोऽहं मम पाग्भवे द्वौ पुत्रौ, तयोर॥८९॥ त्यभीष्टस्य गृहसारं दत्त्वा ज्येष्ठः किश्चिद्दत्वा पृथक् स्थापितः, ततो रुष्टेन ज्येष्ठेनाहं हतो लघुश्व राजकुले निगडितः स्वयं गृहमार्ग, लघुस्तत्रैव मृतः, अहं व्यन्तरोभूतो विभङ्गेन ज्ञात्वा ज्येष्ठसुतं सकुटुम्बं जघान, अन्यमप्यत्रस्थं हन्मि, संपति त्वया बोधितोऽहं, वं मे गुरुरित्युक्त्वा दशलक्षस्वर्णनिधि ददौ, ततः श्रेठी श्राद्धर्ममाराध्य करेण प्रत्रव्य सिदः, इति परावर्त - नार्या श्येनज्ञातम् ३ ॥ कायोत्सर्गादावस्वाध्यायिकादौ च परावर्तनाया अयोगेऽनुप्रेक्षयैव श्रुतस्मृत्यादि स्यात्, परावर्तनातव स्मृतेरधिकफलत्वं, मुखेन परावर्त्तना हि मनसः शून्यत्वेऽप्यभ्यासवशात् स्यात् , स्मृतिस्तु मनसोऽवहितवृत्तावेव, मन्त्राराधनादावपि स्मृत्यैव विशेषसिद्धिः, यदभ्यधायि-" संकुलाद्विजने भव्यः, सशब्दान्मौनवान् शुभः । मौनजान्मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः॥१॥" संलेखनाऽनशनादिना क्षीणदेहानामपि परावर्तनाद्यभक्तानामनुपेक्षयैव प्रतिक्रमणादिनि त्यकृत्यानुष्ठान, तत एव तेषां घातिकर्मक्षयात्केवलज्ञानोत्पत्तिस्ततः सिद्धिश्च, यथा मासयाद्यनशनिनां पाण्डवादिमही गां 12 शुक्लध्यानस्य द्वितीयभेदेऽपि क्षीणमोहगुणस्थानकान्त्यक्षणं यावद्भाविनि पूर्वगतश्रुतालम्बनत्वमागमे प्रोक्तं, तेनानुपेक्षा शुक्ल ध्यानस्य द्वितीयभेदं यावदपि सम्भवति, तदनन्तरं च केवलोपत्तिरिति । धर्मकथया कृष्णश्रेणिकादीनां सम्यक्त्वादिप्राप्तिमघकुमारथावच्चापुत्रादीनां च प्रव्रज्यापतिपत्तिरपि, इति स्वाध्यायः ४ ॥ “ ध्यानम्-अन्तर्मुहूर्त्तकालमात्रमेकाग्रचित्तता, आच-"अंतोमुहुतमित्तं चित्तावत्थागमेगवत्थुमि । छ उमत्थाणं झाणं ध्यानम्॥ जोगनिरोहो जिणाणं तु ॥ १॥ तच्च द्वेधा-शुभमशुभं च, अशुभमार्त्तरौद्रभेदाद् द्विविधं, तेन चात्र नाधिकारः, किन्तु शुभ 21॥८९॥ Jan Education a l For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208