Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्वाध्यायः पञ्चविधो वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथाभेदात् तत्र सूत्रस्याध्ययनमध्यापनं च वाचना१ सूत्रस्यार्थस्य वा संदेहापनोदाय दृढीकरणाय वा परपार्चे पृच्छा प्रच्छनार पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्थ घोषविशुद्धं गुणनं परावर्त्तना ३ सूत्रार्थयोर्मनसा नतु वाचाऽभ्यसनमनुप्रेक्षा ४ धर्मोपदेशस्य सूत्रार्थव्याख्यायाश्चाकर्णनं कथनं वा धर्मकथा ५ । पंचबिधोऽप्येष महानिर्जराहेतुः,यदुक्तं श्रीमहानिशीथादौ-"बारसविहं मिवि तवे सभितरबाहिरे कुसलदिहे । नवि अस्थि नवि अहोही सज्झाय. समं तवोकम्मं ॥१॥ मणवयणकायगुत्तो नाणावरणं च खबइ अणुसमयं । सज्झाए बटुंतो खणे खणे जाइ वेरग्गं ॥२॥ इगदुतिमासक्खवणं संवच्छरमविध अणसिओ हुजा । सज्झायझाणरहिओ एगोवासफलंपि न लभिज्जा ॥३॥ उग्गमप्पायणएसणाहिं सुद्धंछ निच्च भुजंतो। जइ ति विहेणाउचो अणुसमय भविज्ज सज्झाए ॥४॥ ता तं गोअम! एगग्गमाणसं नेव उवमिउ सका । संवच्छरखवणेणवि जेण तहिं निज्जराऽणंता ॥ ५॥ अत्र सिद्धान्तवाचनायां शिय.सुविहिताचाराणां श्रीजगच्चन्द्रसूरिवरादीनां सुविहित क्रियासमाचरणयावज्जीवाचाम्लादिदुस्तपतपस्तपनादिप्रतिबोधः १ चिलातीपुत्रस्य मुनिपार्श्वतत्त्वपृच्छया 'उवसमविवेगसंवरे 'ति पदत्रयेण प्रतिबोधः, यद्वा सुविहितश्राद्धेन 'दोससयमूलजाल ' मिति
गाथार्थपृच्छया शिथिलाचारशताथिश्रीसोमप्रभमुरीणां सौविहित्यप्रतिबोधार अतिमुक्तकक्षुल्लकस्य दगमट्टी इतिपदमात्रपरावबनेन केवलज्ञानोत्पत्तिरथवा कान्तीपुर्यां श्येनश्रेष्ठी ज्ञाततत्वो विवदमानस्य पुत्रत्रयस्य भार्यया वार्यमाणोऽपि स्वं धनं भवनं च
प्रददे, अन्यथा कलहानिवृत्तेः स्वयं च मृतमहे यगृहे दुष्टव्यन्तराधिष्ठिते शून्ये 'अणुजाणह जस्सुग्गहो' इत्युक्त्वा रात्री स्थितः, प्रतिक्रम्य स्वाध्यायमेवं परावर्त्तयति " रे जीव ! सुहदुहेसुं निमित्तमित्तं परो जिआणति । सकयफलं भुंजतो की स मुहा कुप्पसि परस्स ? ॥१॥ मोहविमूढा जीवा अत्थे ज घरे अमुच्छिआ धणि । जिणवयणमयाणता भमंति संसार
परमहराकार परमहरन
Jain Education R
onal
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208