Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चाधीष्ये दर्शनं वा निर्मलीकरिष्ये दर्शनरिथरीकारिशास्वैरिति विचिन्त्य हन्तीत्यादि,एवं ज्ञानस्य प्राधान्यविवक्षातो ज्ञाननिमित्तत्वं, दर्शनस्य प्राधान्यविवक्षातो दर्शननिमित्तत्वं च भाव्यमिति। नवतिलिभिगुणिता जाते द्वे शते सप्तत्यधिके कोटीनामिति पिण्डनियुक्ति वृत्तौ । नन्वाधाकर्मिक द्रुमस्य छायाऽऽध कर्मिकी स्यात् नवेत्यत्राह-छायंपि विवजिति केई फलहेउगाइवुत्तस्स । तं तु न जुज्जइ जम्हा फलंपि कप्पइ बिइअभंगे ॥१॥ इह फलहेतुकादेः-फलहेतोः पुष्पहेतोरन्यस्माद्वा हेतोः साध्वर्थमुप्तस्य वृक्षस्य केचिदगीतार्था.छायामप्याधाक मिकक्ष सम्बन्धिनीतिकृत्वा विवर्जयन्ति, तच्च न युक्तं, यस्मात्फलमपि यदर्थं स वृक्ष | आरोपितरतदाघाकर्मिकक्षसम्बन्धि द्वितीये भने तस्य कृतमन्यार्थ निष्टितमित्येवंरूपे कल्पते, अयं भावः-साध्वर्थमारोपितेऽपि कदलयादौ रक्षे यदा फलं निष्पद्यमानं साधुसत्ताया अपनीय आत्मसत्तासंबंधि करोति त्रोटयति च तदा तदपि कल्पते,किं पुनश्छाया?,सा हि सर्वथान साधुसत्तासम्बन्धिनी विवक्षिता,नहि साधुच्छायानिमित्तं स वृक्ष आरोपितः,न च सा छाया केवलं वृक्षमात्रनिमित्ता, किन्तु सूर्यनिमित्तापि, छाया हि नाम पार्थतः सर्वत्रातपपरिवेष्टितप्रतिनियतदेशवर्ती श्यामपुद्गलात्मक आतपाभावः,इत्यम्भू ताच सा छाया सूर्यस्यैवान्वयव्यतिरेकावनुविधत्ते न दृमस्य,ट्टमस्तु केवलं तस्या निमित्तं, न चैतावता सा दुष्यति, छायापुद्गलानां दुमदलेल्यो भिनत्वात ,ततो द्रम एवाधार्मिकः, तसंसृष्टाश्चाधः कतिपयप्रदेशाः पूतिरिति ज्ञेयं । किञ्च-छायाया आधा
कर्मिकत्वे प्रातः सन्ध्यायां चातिद्राधीयस्या छायया संश्लिष्ट सर्वमपि ग्रामसम्बन्धि वसत्यादिकं पूतिः स्यात्, नचैतदागमेऽस्ति, 2 तनाधाकम्मिकी छायेति पिण्डनियुत्ति मवृत्योः। अत्रौधिकोपधिजिनकल्पिकादीनामेवमुक्तः-पत् १ पत्ताबंधो २ पायट्ठवणं च ३ पायकेसरिआ ४ । एटलाई ५ रयत्ताणं च ६गुच्छओ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होइ मुहपुत्ती १२। एसो दुवालसविहो उवही जिणकप्पिआणं तु ॥२॥ एए व दुवालस मत्तय १३ अइरेग चोलपट्टो
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208