Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
RSRRRRRRRRRRANSPSS
तस्यैश्वर्य तथापीगहो सुकृतल्गितम् ॥ २१९ ।। तस्य त्रिखण्डाधिपतेः, सौधर्माधिपतेरिख । आसन् विशिष्टा अथापि, पट्टदेव्यः पुरोदिताः॥२२०॥तासां प्रत्येकमे कैकः,सहसः किल सेवकः। अष्टौ सहस्रा इत्यासन्, राज्योऽन्या अस्य भूपतेना२२१|| विश्रुतोऽपि श्रुताम्भोधिविरक्तोऽपि विशुद्धिभृत् । निःसङ्गोऽपि सुसङ्गोऽथ, तत्रागाद्गुरुपुङ्गवः ॥ २२२ ॥ पुण्यसारनृपः सार. परिवारपरिष्कृत : । सुरेन्द्र इव सर्वद्धर्या, मुदा तं वन्दितुं ययौ ॥ २२ ॥ प्रदक्षिणादिविधिना, वंदनादिपुरस्सरम् । गुरोः पुरो यथास्थानं, निषसाद स सादरम् ॥ २२४ ॥ यो यस्मात्प्रौढिमारूढः, स तं प्रौढिं परां नयेत् । नो चे कृतज्ञता काऽस्य, कथं वाऽस्य शुभोदयः? ॥२२५।। तदुक्तं-धर्मादधिगतैश्चर्यो, धर्ममेव निहति यः। स कथं मुगति यायात् , स्वस्वामिद्रोहपातकी? २२६ ॥ तस्मान्महद्भिः प्राग्धर्मात्, प्राप्तपाज्यमदद्धिभिः। विशेषेण निषेच्योऽसावित्यन्योऽन्योपकारिता । २२७॥ अमहद्भिमहत्तायै, महद्भिस्तत्मद्धये । सम्यग् धर्मः समाराध्यः, सर्वदाऽध्यमद्वरैः ॥ २२८ ॥ तस्यैवं चातकस्येव, वारिमुग्वारिपायिनः । | देशनामृतपानेन, बभूवान्नाशितंभवः ॥२२॥ अथो समयमासाद्य,गुरुं समयसागरम् । चतुर्ज्ञानभृतां मुख्यमप्राक्षीत् प्राग्भवं नृपः।। २३० ।। गुरुः प्राह महाभाग !, महापुरपुरे पुरा । महानन्दामिधानोऽभूत, महाऋद्धिमहास्तिकः ॥२३१॥ तनूजस्तस्य पित्रायः, शिक्षितोऽप्यास्तिकक्रियाः। धर्म प्रमाद्यन् संसार, माधस्तान् द्वेष्टय शिष्टधीः॥२३२॥ धर्मसारेति तस्याख्या, पितृदत्ताप्यपार्थका । हास्यायेव जने जज्ञे, सान्वर्थे वोचिताऽभिधा ॥२३३॥ हृद्यमुद्यानमन्येद्यः, सहृदा सुहृदा सह । सहर्ष विहरन्नेष, कौतुकोजानमानसः॥२३४॥ निसर्गशमसंसर्गकायोत्सर्गस्थमेकतः। वानर्याऽनार्यया दीर्यमाणाझं मुनिमैक्षत ॥२३५।युग्मं सर्वोप्युपद्रवादक्ष्यः, किं पुनर्मुनिरित्यसौ। निवारितापि तेनोचैः, पिशाचीवात्यजन्न तम् ॥ २३६ ॥ तागदुर्गोपसर्गेऽपि, निष्पकम्पः सुराद्रिवत् । अश्रीयत स तत्कालमेव केवल संविदा ॥२३७॥ यतिस्ततस्तं प्रत्यूचे, भद्रे। भज शमं हृदि । किं न चेतयसे सप्तभवाप्तं द्वेषज
For Private & Personal use only
JainEducationM ational

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208