Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
నగ
वेष्धिरीत्या, यथाशक्ति वा, यत:-"सो अ तबो काययो जेग मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगा न आ०प्र०ा तपआचारै
हायति ॥१॥"'अणाजीवि' ति अनाशंसी इहलोकपरलोकाद्याशंसारहितः। तत्र बाह्यभेदा अनशनादयः पट् , अभ्यन्तरथे. ॥८३॥ दास्तु प्रायश्चित्तादयः षट, यदापम्-"अणसण १ मृणोअरिभा २ वित्तीसंखेवणं ३ रसच्चाओ ४। कायकिलेसो ५सलीणया
य ६ बज्झो तवो होइ ॥१॥ पायच्छित्तं १ विणओ २ वेभावच्च ३ सहेव सज्झाओ४ । झाणं ५ उस्सग्गोऽविय ६ अभंतरओ तवो होइ ॥२॥" तत्रानशनं द्विधा-इत्वर यावज्जीविकं च, इत्वरं नमस्कारसहितादि श्रीवीरतीर्थ षण्मासपर्यन्तं, श्रीनाभेयजिनतीर्थ संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत्,अत्र च श्रेणिप्रतरघनवर्गयवमध्यचन्द्रमध्यचन्द्रायणकनकावलीरत्नावलीमुक्तावलीसिंहनिष्क्रीडितादिकं विविधं तपोऽन्तर्भवति । यावज्जीविकं तु पादपोपगमनेशिनीभक्तमत्याख्यानभेदाद् त्रिविधं, तत्र-निफाइआ य सीसा गच्छो परिपालिओ महाभागो। अब्भुजओ विहारो अहवा अब्भुजयं मरणं ॥१॥ इति ॥ दशावयःपरिणामे सति देवगुरूनत्वा तदन्तिके कृतानशनस्य गिरिगुहादौ सस्थावरविरहिते स्थंडिले पादपवनिमेषकरणादावपि निश्चेष्टस्याऽऽद्यसंहननिनो निषतिकर्मणो येन तेन संस्थानेन प्रशस्तध्यानेन प्राणान्तं यावदवस्थानं पादपोगमनं १, एवमिशितप्रदेशेऽन्यानपेक्षस्यात्मनैवोद्वर्तनादि कुर्वतः सचेष्टस्य प्राणोत्क्रान्ति यावदवस्थानमिगिनी२,यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वत्रिविधं चतुर्विध वा आहारं प्रत्याख्याय स्वयमेवोद्भाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वोद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना कालं करोति तस्य भक्तमत्याख्यानमनशनम्३, एतच्च नियमात् सप्रतिकर्मतया आर्यिकादीनामपि साधारणम्,उक्तं च-सव्वाविअ अज्जाओ सव्वे विअ पढमसंघयणवज्जा । सब्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥१॥" 'पञ्चक्खाणेण' ति भत्तप्रत्याख्यानेनैवेत्यर्थः। त्रयमपि चैतन्नियाघाते संलेखनापूर्वकमेव करोति,
अनशनत्रै
in ॥८३॥
Jain Education Int
For Private & Personal Use Only
Aww.jainelibrary.org
శ

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208