Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 183
________________ अन्यथा आध्यानसंभवाद्, उक्तं च-"देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणीहिं । जायइ अट्टज्झाणं सरीरिणो चरमका. लम्मि ॥१॥" व्याघाते तु व्याधिविद्युद्गिरिभित्तिप्रपातसादिरूपे संलेखनां विनापि, द्विविधमपि चैतदनशनं कृत्स्नकर्मक्ष. यहेतुः, यत:-"देहदुर्गमुदग्राणि, तावत्कर्माणि देहिनाम् । नोञ्झन्ति यावदनाम्बुप्रवेशोऽत्र निरर्गलः ॥ १॥ कषायविषयाहारत्यागो यत्र विधीयते । उपवासः स विज्ञेयः, शेषं लङ्घनकं विदुः ॥२॥ ___अत्र दृढपहारिज्ञातं, यथा-कश्चिद्विग्जातिः प्रचण्डोऽन्यायीति राज्ञा पुरानिर्वासितश्चौरपल्लीं प्राप्तस्तत्पतिना पुत्रत्वेन स्थापितस्तस्मिन्मृते पल्लीपतिर्जीतः, सर्वत्र निर्दयपहरणाद् दृढमहारोति विश्रुतः, कुशस्थल ग्राममन्यदा लुण्टितुं ययौ, तस्यैकस्मिन् दस्यौ निःस्वदेवशमद्विजधानि भिक्षित्वा पक्वं पायसं हत्वा गच्छति डिभरूपैः पूत्कारे कृते क्रुद्ध द्विजेन दस्यून् पशूनिव परिषेण ताड्यमानान् वीक्ष्य पल्लीशस्तद्रक्षायै धायमानः संमुखीभूतां गां विषं विनों चासन्नपसा जघान, विप्रायाः कुक्षिच्छेदाद् द्विधाकृतं गर्भ प्रस्फुरन्त वीक्ष्य सञ्जातकृपः सानुताप उद्याने साधुपाचे आत्तव्रतो 'यत्राहि हत्यापापं स्मरामि तत्र न भक्ष्ये क्षान्ति च सर्वथा श्रयिष्ये' इत्यभिग्रहद्वयं लात्वा तत्रैव ग्रामे विहुतो, भिक्षार्थ गमने जनैराकोशादिभिरतत्पापं स्मार्यमाणः कदापि नाभुङ्क, एवं षण्मास्या सिद्धः, इनि प्रथमो भेदः॥१॥ उनमुदरमूनोदरं तस्य करणमूनोदरिका 'नाम्नि पुंसि चेति णकपत्यये रूपसिद्धिः, व्युत्पत्तिमात्रमेयेदं, शब्दप्रवृत्तिर स्तूनतामात्रे, उनोदरिका च द्रव्यभावभेदाद् द्विविधा, द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणविषयोनोदरिका जिनकल्पि कादीनां तदभ्यासपरायणानां वा बोद्धव्या,न पुनरन्येषां तेषामुपध्यभावे समग्रसंयमपालनायोगाद. अथवाऽन्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरिका, भक्तपानोदरिका पुनरात्मीयाहारमात्रापरित्यागतो विज्ञेया, आहारमानं च-'बत्तीस किर महाराहारहरहरुमा रहर Jan Eden For Private & Personal use only www.janeibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208