Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 180
________________ आ० प्र० चारित्राचा. ॥८२॥ कृतिन्युचैरित्यसौ वहमानयत् । विशिष्य तं तत्प्रभृति, स्थितिषेषा महात्मनाम् ॥ २७५ ॥ क्रमात् कौटुम्बिकः सोऽयं, स्वायुभुक्त्वा मृतस्ततः। पाक प्रोक्तपुण्यात् पुण्यात्मा, पुण्यसारो भवानभूव ॥ २७६ ॥ धर्मसारः श्राद्धधर्माराधनान प्रान्तसाधनात् । मृत्वाऽजनिष्ट सुमनःप्रष्टोऽष्टमत्रिविष्टपे ॥ २७७ ॥ माग्भनं स्वं प्रयुक्तेनावबुध्यावधिना मनाक । परोपकारप्रत्युपकारकारक ताचिकीः॥ २७८ ॥ यदा पित्रपमानोत्थादभिमानोद्भवाद्भवान् । नगरान्निरगाद् गुप्त, तदाद्यवहित स्थितिः ॥ २७९ ॥ तत्तदिव्योक्तिभिस्तत्तदःसाथसाध्यसाधनैः। संकेतित इदैकान्ते, सुरः सन्निदधे स ते ॥२८० ॥ विभिर्विशेषकं ॥ उपकारः कृतोऽल्पोऽपि, बटर्वजमिवोत्तमे। प्रयायारविस्तार, पुरः पुरः परिस्फुरन् ॥ २८१ ॥ अष्टमवचनमात्राराधनायाः प्रशंसनात् । अष्टाष्टस्थानमहिमकन्याराज्याचवाशयः ॥ २८२ ॥ तवाभवत् परपिश्च, सर्वाङ्गोणापि यन्नृणाम् । पुण्यानुमोदनामात्र. मप्यमात्रफलपदम् ।। २८३ ।। युग्मं ॥ यस्यानुमोदनामात्रादपीग् फलमातवान् । तत् पुण्यं कुरु भोखेधा, द्वेधा सर्वेष्ट सिद्धिदम् ।। २८४॥ यतिवाक्यमिति श्रुत्या, प्रतिबुद्धः स शृद्धधीः । सम्यक्त्वपूर्वकं सम्यक, शक्त्यर्याद्युयोऽजनि ॥२८५।। इत्थं प्रा. ज्येऽपि साम्राज्ये, तस्येर्याधुपयुक्तता। कं न चित्रीयते किंवा, न स्यादवहितात्मनः ? ॥२८६ ॥ यथा राजा तथैव स्युः, सर्वाः मायः प्रजा अपि । इतीर्याधुपयुक्तत्वमेकच्छवं जनेऽप्यभूत् ॥ २८७॥ दध्यावध्यामधीधर्मजागर्यायां स कहिचित् । न सम्यक समितिगुप्तयाराधना संयमाद्विना ॥२८८॥ किं च-प्रांतः कस्यापि नो ग्राह्यः, प्रायसः स्यात् स नीरसः। तद्राज्यादिरसं त्यक्त्वा, शमी शान्तरसं श्रये ॥ २८९ ।। इक्षुवद्विरसाः प्रान्ते, सेविताः स्युः परै रसाः। रसः शान्तस्तु सुतरां, सरसः स्यात् R2 अष्टप्रवचनपुरः पुरः ॥ २९० ॥ तेनार्येण विचार्यति, राज्ये न्यस्याङ्गजं निजम् । महिषीभिः सहाष्टाभिविधिवद् व्रतमाददे ॥ २९१॥ भातृषुपुण्य. सारकथा॥ अधीतपूर्वी स चतुर्दशपूर्वीमपि क्रमात् । विशिष्याष्टप्रवचनमातृराराधयत्तराम् ॥२९२॥ तदैकाय्यादवैयग्र्यादेवासौ दिवसान्तरे । ॥ ८२॥ Jain Education For Privale & Personal Use Only K e library.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208