Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
19HAYASSES
तत्तथा प्रतिपेदानः, प्रपेदानः पदं निजम् । धर्मकाय्यादभूत् सोच्चैः, पित्रादिप्रमदप्रदः ॥२५७॥ सधर्मणां R सधर्मेव, मी तिपात्रं स्वकोऽपिहि । स प्राक् पुत्रतयाऽभीष्टः, पुण्यैरपि ततोऽभवत् ॥ २५८॥ ततः प्रभृत्यसौ सम्यक, सम्य
क्त्वगुणभूषणः। ईर्यायां भाषणे पिण्डैषणे च त्रिविधात्रके ॥ २५९ ॥ समग्रग्राह्यवस्तूनां, निक्षेपादानयोरपि । मलमूत्र. जलादेश्चोत्सर्ग स यततेतराम् ।। २६०॥ मनोवाकायगुप्तिष्वप्येवं स यतमानकः । गृहस्थोऽपि यतीन्द्राणां, निदर्शनतयाऽजनि ॥२६॥ मा सुधा मेऽभिधानं भूदुपहासश्च मा कचित् । ध्यात्वेत्थं धर्मसारः स, स्वनामार्थमदीदिपत् ॥२६॥ धर्ममाराध्य पितरि, क्रमात स्वींगभोक्तरि। धर्मसारोऽल्पसारोऽभूहबाद् धिग् भवस्थितिम् ॥ २६३ ॥ यतः." कृतपयत्नानपि नैति कांचन, स्वयंशयानानपि सेवते परान् । द्वयेऽपि नास्ति द्वित येऽपि विद्यते, श्रियः प्रचारो न विचारगोचरः॥ २६४ ॥” अस्तिमानस्ति तस्यैकः, प्रीतिकृत मातिवेश्मिकः । कौटुम्बिकः प्रकृत्याऽतिभद्रकः सोमनामकः ॥ २६५ ॥ सुप्रीतिवेश्मिकत्वे हि, लघोरप्यलघोरपि । परस्परेण सांनिध्याद्रहुधाऽप्युभयोर्गुणः ॥२६५॥ लघुना लघुकार्याणि, लघु सिध्यन्त्ययत्नतः। महताच महत्कार्याण्येवं कार्यसुसाधता ॥२६७ ॥ ईर्यादियतनाधर्म, धर्मसारस्य वीक्षतः। कृषिक्पादिकारम्भसंरम्भं स्वं निनिन्दिवान् ॥ २६८ ॥ प्रशंसयामासिवांश्च, धर्मसारं निरन्तरम् । तस्य प्रवचनमात्राराधनं तु विशेषतः ॥२६९ ॥ एवं निन्दनिज तं च, श्लायमानः सदाऽप्यसौ। प्रभूतारम्भमन्नोऽपि, पुण्यं प्राज्यमुपार्जयत् ।। २७० ॥ चित्तेनैव सन्नियोगशिष्टं शिष्टात्मनामपि । महत्त्वादित्ययं चिन्तानितान्तातुरतामदात् ॥२७१ ॥ सोमस्तथा तं विज्ञाय, वणिकपुत्राय श्रेष्टिवत् । स्वयं स्वं वित्तमेतस्मै, वापि.ज्याथै वितीर्णवान् ।। २७२ ॥ सामर्थ्य सति योऽन्याथै, न साधयति दुर्मतिः । अरण्यपुष्पकूपादिकल्प तस्य धनादिकम् ॥ २७३ ॥ तदाधारकर्णधारप्रयोगाद्विपदर्णवम् । तीर्खा पागवत् सुखी सोऽभूदहो सानिध्यकृद् गुणः ।। २७४ ।। कृतज्ञता
JainEducation.in
For Private & Personal use only
IMiraw.jainelibrary.org

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208