Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 178
________________ फलम् ? ॥२३८॥ सेल्युक्त्यैव स्थिता मन्त्रकीलितेवाथ विस्मयात् । तेन पृष्टोऽवदव ज्ञानी, भोः प्रियेयं भवेऽत्र मे ॥२३॥ चारित्राचा. अतिमेम्णा तदासक्तः, पित्रादिभ्योऽभवं पृथक् । धिग पुत्रं स्त्रीमुखं मूर्ख, पित्रादिभ्योऽप्यवाङ्मुखम् ॥ २४ ॥ दैवादवाय ॥ ८१॥ सुगुरोः, श्राद्धधर्म करोम्यहम् । निःश्रद्धेयं तु मिथ्यावमेव यत्तन्मिषान्मृषा ।। २५१ ॥ निर्धर्मणीह कः स्नेह, इति मां शिथि लादृतिम् । दुष्टेयं द्वेष्टि वैराग्याद्, व्रतमादृतांस्त्वहम् ।। २४२॥ मिथ्याखपोपादेषाऽतिद्वेषात् मयि मृता क्रमात् । मुत्वाऽभू रगी दुष्टा, धिक्कष्ट मौढ्यचेष्टितम् ॥२४३ ॥ दैवात्तत्रागतं सा तद्वनान्तः प्रतिमास्थितम् । दृष्ट्वा मां दष्टुमायान्ती, मयूरेण हता Roमृता ॥ २४४ ॥ जाता मयूरी प्रागद्वेषात् , मामुपद्रोतुमियूती । भुना जग्धा शुनी चैनं, वराही व्याधिकाऽप्यभूत् ॥ २४५ ॥ सा धावन्ती मद्वधार्थमन्तर्गत प्रपातुका । समग्राङ्गोपाङ्गभङ्गात्, प्लवङ्गैरप्युपद्रुता ॥२४६॥ मृखाऽभूद्वानरोयं प्राग्वैरात मय्युप सर्गकृत् । एकाङ्गी कोऽप्यङ्गभृतां, द्वषो दुर्विषहः खलु ॥ २४७॥ सम्मत्यस्मद्गिरा जाति, स्मृखाऽभूदुपशांतिभृत् । प्रबोधिKA ताऽथ च भवे, निवेदमियमेष्यति ॥ २४८॥ क्षमयिखा च मां पायं, प्रतिपद्य सपद्यपि । दिवि त्रिदिवदेवीचं, लब्बाऽष्टाभिर्दि नैरियम् ॥२४९ ॥ तस्मानिमथ्याखविद्वेषौ, वर्जितव्यो हितैषिणा । दुरन्ता दुर्गतिराबादपरात् नरकाद्यपि ॥ २५० ॥ रागोऽङ्गिनां दुनिवारस्तस्माद् द्वेषो विशेषतः । धर्मद्वेषस्तु सर्वार्थहन्ताऽनन्तातिदुःस्वदः ॥ २५१ ॥ क्योऽवस्थाविशेषेण, न रागः प्रसरेत कचित् । द्वेषस्तु विष्वक प्रसरन्, दुष्पेषः स्यादृपेरपि ॥२५२॥ श्रुत्वेति प्रतिबुद्धात्मा, धर्मसारोऽभ्यवान प्रभो!। धर्मक्रियाद्विषः का मे, गतिः पापक्रियापुषः ? || २५३ ॥ सोऽपि प्रोचे प्राप्य पापं, सम्यगालोच्य चेत्त्वया । आराध्यते सुसाधो अष्टप्रवचन मातृषु पुण्यHosपि, धर्मस्तत्तेऽपि सद्गतिः॥ २५४ ॥ तपःक्रियाभिग्रहाद्य, दुःशक सुशकं तु भोः!। स्वशक्त्वाऽष्टप्रवचनमात्राराधनमाचर ।। हसार कथा।। २५५॥ उत्कीर्णमिव सम्यक्त्वं, स्वचित्ते च स्थिरीकुरु । इपताऽपि तव प्रत्य, सद्गतिनिर्वृतिस्ततः ।। २५६ ॥ १॥ For Private & Personal Use Only फिरकफरकफरकारकर Jain Education letional www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208