Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हमरमर५६१६५६मार
-
सत्रा तत्रागतः स्थितः । परान् पर्यस्य मञ्चेऽन्ये, धेषमेष विशेषयन् ॥ १८४ ॥ यथते पार्थिवास्तद्वद्वयमण्यागमाम भोः ।। सर्वसाधारणे कार्ये, को निवार्यंत केन वा ?॥१८५॥ इत्यादिवादिना लोकाः, प्रश्नकुब्जेन कौतुकात् । केलि केलिंकिलेनैव, यावत् सर्वेऽपि कुर्वते ॥१८६॥ तावत्तत्रोत्सवैःप्राप्तदिव्य वेषा सखीसखा। सुखासनस्था भूस्थातुः, काऽन्या कन्या सुरेशितुः ?॥१८७|| त्रिभिविशेषकं ॥ तोहार्या प्रतिपदं, वर्णितानिखिलान्नृपान् । आकर्णिलानपि अनाकणितानिव साऽमुचत् ।।१८८॥ माऽमीषां पविभेदोऽभूदेकपडिनिवेशिनाम् । इतीव साऽत्यजत सर्वान्नेष्टाप्तिः सुकृतं विना ॥ १८९ ॥ संशयाशातपहपौ सुक्यमोहनिराशताः । निर्वेदापत्रपासूयाऽनुशयाद्यपि ते दधुः ॥ १९० ।। तदानीं पितरौ केऽपि, वेऽपि कन्यां स्वयंवरम् । केचित्कंचिच्च कर्म खं, ज्ञा दुराशां स्वपावदन ॥ १९१ ॥ सर्वेष्वपि नृपेष्वेवं, लघितेषु तया रयात् । कुपिताऽऽह प्रतीहारी, ननु कुब्जममुं वृणु ॥ १९२ ॥ तदुक्तं सत्यां नेतुमिव प्राक्स्वमदर्शनात् । सा कुब्जकण्ठे सोत्कण्ठं, द्राग न्यधत्त वरस्रजम् ॥ १९३ ।। स्वयंवरोत्सव दिनात् , प्राग् दिनेऽभ्यर्चनादिना ! सचिंतया तया गोत्रदेवताराध्यतोद्यता ॥ १९४ ॥ सा स्वप्ने पाह हे वत्से !, यदीच्छेः प्रवरं वरम् । गुप्तरूपं वृणीयास्तत्कुब्जाङ्ग जगदुत्तरम् ॥ १९३ ॥ इतिस्वानानुसारेण, तान्नृपान् कुसुमोपमान् । त्यक्त्वा युक्त मियं भेजे, कुब्जमजमिवालिनी ॥१९४ ॥ सुवृतं सुवृतं चेति, घुष्टिीष्टिश्च कौसुमी। तदा दिवोऽभवद्विश्वविस्मयाद्वयदायिनी ॥१९५॥ इयत्सु सत्सुक्ष्माभृत्सु, कुब्जा कन्यां कथं भजेत् ?। केऽपीति व्यब्रुवन् यावदीर्ण्य-RA येालवस्तदा ॥ १९६ ॥ वाणी प्रमाणीभूताऽभूत्तावता दिवि दैवती । भो भूपाः! सैप भूपानामग्रणीः पुण्यसारराट् ॥१९७॥ योऽमुं न मस्यते तस्य, शिक्षा दास्याग्यसंशयम् । पुण्यैरगण्यैरेतस्याकृष्टः स्पष्टमिदं ब्रुवे ॥ १९८ ॥ इत्युक्त्या विसिमि| यिरे, सर्वेऽपि च चकम्पिरे। चिन्तयाश्चक्रिरे चाय, मान्यश्चक्रीव निश्चितम् ॥१९९॥ स्वमूनो ममात्रस्य, श्रवणात् श्रवणामृतात्।
साफसहमहरुमा स
ON
Jain Education Inte
For Private & Personal use only
naw.jainelibrary.org

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208