Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 174
________________ आ०प्र० सरकार विज्ञानां सदृशोक्तिभिः । पुत्रादिनिर्णयेनोच्चैः, स पुत्रात्येव पिपिये ॥ १६५॥ इतश्च निश्चलोत्तुङ्गरगदुर्गसुदुर्गमे। दुर्गमे नाम चारित्राचा नगरे, नगरे श्रीस्थिरीकृतौ ॥ १६६ ॥ जज्ञे नरपतिस्तत्र, नाम्ना नरपतिः श्रुतः। यस्य प्रोद्यत्मतापानौ, पतङ्गन्ति परे पुरा ॥ ॥७९॥ ॥१६७॥ युग्मं । तस्य राज्ञः पट्टराज्यास्तनुजा तनुजन्मसु । प्रथमा प्रथमानश्री मतः प्रथमिन्यभूत् ॥ १६८ ॥ प्रोच्चैः प्राच्य मपत्य हि, नृणामायाति मान्यताम् । विशिष्टे च विशेषेण, विशिष्य च महीयसाम् ॥ १६९ ॥ इत्यसौ पञ्चधात्रीभिः, पा2 ल्यमानाङ्कमङ्कतः। संचरिष्णुः स्नेहवृत्त्याऽलङ्करिष्णुः कुलं पितुः॥१७०॥सार्द्ध स्पर्द्धिष्णु रूपाधैर्वद्धिष्णु शैशवं क्रमात् । अती याय पिता चिन्तामितीयाय च चेतसि ॥ १७॥ युग्मं ।। एतस्य कन्यारत्नस्य, निःसपत्नस्य संपदा । कोऽनुरूपो वरो भावी, को नु तादृक्शुभोदयः ॥१७२साअस्याः कन्या विश्वकन्याऽतिशायिन्याः स्वयंवरः। स्वयंविदुष्या युज्येत,स्वयंवरणहेतवे॥१७॥ ध्यात्वेत्यखण्डश्रीवल्लिमण्डपं मञ्चमंडितम् । पोद्दण्डं मण्डयामास, स स्वयंवरमण्डपम् ॥ १७४ ॥ पुत्रैः सत्रा तत्र धात्रीसुत्रामाणो निमन्त्रिताः । अहंपूर्विकयाभ्येयुरहोविषयगृभुता ॥ १७५ ॥ भो जनं ह्येकमेवेह, कारयिष्यामि भोजनम् । इत्युक्ते निर्णये भोक्तुं, द्विजाः श्राद्धेऽपि नेयति॥१७६॥द्रीत्या तत्र विज्ञातेऽप्युद्वाहे स्पृहयालवः। सर्वेऽप्येवमधावंत,धिग्मुधैव महोद्यमम् | k १७७|| युग्मं ॥ यद्वा के कामरागेण, लोभोद्रेवण वा जवात् । महान्तोऽपि न मुह्यन्ति, कोऽप्यहो मोहविप्लवः ॥१७८॥ शत. द्वारनरेन्द्रस्य, निमन्त्रणमथागतम् । पुण्यसारः प्रविज्ञाय, विज्ञाग्रणीय॑चिन्तयत॥१७९॥ईदृक्पंदिग्धदग्धार्थ, विदग्धस्य न युज्यते . गन्तुं स्थातुं तु नो शक्यं, कौतुको तानमानसैः॥ १८०॥ तद्गतकृया यास्यामि, मञ्चे स्थास्यामि चोच्चकैः। प्रेक्षिप्य कौतुक अष्टप्रवचन मातृषुपुण्य| जातु, वरिष्येऽपि स्वयंवराम्॥१८१॥ ध्यात्वेत्थं प्रेष्य पित्रादीन् , नेष्यामीतिमिषात् स्थितः। सुरस्मृतेर्ययौ तत्र, स स्वयंवर वासरे सार कथा॥ ॥१८२॥ स्वयंवरे नरेन्द्रेषु, निविष्टेषु सुसौष्ठवम् । मञ्चोपरिष्ठात् परितः, प्रससि प्रेक्षकबजे ।। १८३॥ कुब्जीभूतः कौतुकोका, ॥७९॥ For Private & Personal use only सहपहपहपहप.५6666666 रहरहरहरमहराकर Jain Education Pational www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208