Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 172
________________ आ०म० सचेतसोऽप्यचेतसः ॥१२७॥ निस्तुलां स्व कलां काश्चित्पर्षदन्तः प्रदर्य सः। तत्सर्वमर्पमामास, हासयन् सकलानपि ॥१२८॥ चारित्राचा अथो पृथूत्सवापारपरम्परापुरस्सरम् । पूर्णप्रतिज्ञां तां राज्ञः, कन्यां पाणौ चकार सः ॥१२९॥ हस्त्यश्वस्वर्णमाणिक्य॥ ७८॥ वारस्त्रीकिङ्करादिकम् । यद्ददेऽस्मै नृपस्तस्य, सङ्खयां ख्यातुं क्षमेत कः ? ॥ १३०॥ इतः शतद्वारपुरे, प्रजापालनलालसः। प्रजापालः प्रजापालप्रजापालबजार्थितः।।१३१॥ स्वीभिर्नृपा न तृप्यन्तीत्यसौ राज्ञीसहस्रभुक् । पुण्यश्चासां सहस्राणि, वृद्धिः स्त्रीणां हि सर्वतः ॥१३२॥ निषिध्यते मते दैगम्बरे स्त्रीणां महोदयः । तद्गृहे तु तदा जज्ञे, तासामेव महोदयः १३३॥ श्रूयते यः श्रुते सप्तविंशत्या गुणकारकः । साधिकः स्त्रीषु नृभ्योऽसौ, युक्त एतनिदर्शनात् ॥ १३४॥ पुत्रिकाः प्रचुराश्चेति, निरादृतिरिलापतिः। पुत्राति दधदत्यन्तं, तुर्यमष्यश्रयदयः १३५॥ सोऽन्यदा स्वहृदाऽध्यासीनासीदद्यापि मेऽङ्गाजः । तत्कस्य राज्यं दास्यामि ?, कथं लाश्यामि संयमम् ? ॥१३६॥ इति चिन्तातुरः पृथ्वीश्वरः सरसभक्तिभाग। जिनेन्द्र पूजयेयावत्तावद्योम्नि बभूव वाग्॥१३७॥मा मुधा वसुधाधीश !, व्यधाश्चिन्तां स्वचेतसि । नाप्यते चिन्तितं पूर्व, संचितं सुकृतं विना ॥१३८॥ अद्यापि पट्टदेव्यास्ते, बुधाष्टमीवदष्टमी। मान्या कन्या प्रभविता, भविता च तवोदयः ॥ १३९॥ तस्याश्च भरी यो भावी, भर्ती राज्यश्रियोऽपि सः । स्वदौहित्रः क्रमादत्र, शाशिता भविता भुवः ॥१४० ॥ श्रुत्योः सुधाम्रतेरेतदन्तरिक्षोदितश्रुतेः । भूपतिः पिप्रिये पोच्चदौहित्राशापि नाल्पका ॥ १४१॥ महिप्या हि मुतवेह, जने मान्येत नो सुतः। इतीव मूते स्म सुतां, महीशमहिषी पुनः॥१४२ ॥ तस्यास्तारावदष्टम्या:, श्रेष्ठाया जनने नृपः । वर्भापयित्र्यै पीत्याऽदात्, चारित्रेपुण्य मौलिवर्जागभूषणान् ॥ १४३॥ महीभी महाऽस्या, जन्मादिमा महामहाः । निरमाप्यन्त प्रथमपुत्रवद्विस्मयावहाःसार कया. R॥१४४ ॥ दुर्जयद्वेषिविजयावाप्तिरस्याः समुद्भवे । जातेति विजयाख्याऽस्याः, ख्याप्यते स्म नृपादिभिः॥१४५ ॥ अथा ॥७८॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208