Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
M
स एव तव कन्याया, वरः स्मर इवापरः। औचितीमंचतीत्यत्र, मा कृथाः संशयं वृथा ॥ ९१॥ इत्युक्त्या त्वद्वपुन्यक्षलक्षणैआ०प्र०
रपि दक्ष ! ते । निश्चित्य विश्वोत्तमतां, सुतामेतां मुदे ददे ॥ ९२ ॥ यथा यथा निरीहत्वं, महत्त्वं हि तथा तथा । इत्यसौ चारित्राचा E नाटयन्नुच्चैनिरीहत्वं व्युवाह ताम् ॥ ९३॥ महोत्सवैमहोत्साहे, विवाहे विहिते नृपः । ददेऽस्मै द्युम्नसौधादि, सैन्यभृत्यादि
चौच्चकैः॥९४ ॥ सुकृतस्य कृतस्य माग, महिमा न हि मानवान् । विद्याधराधिपोऽप्येवं, मादात्तस्मै सुतादि यत् ॥ ९५॥ Pएवं च काञ्चनपुरनगरेशो निजाङ्गजाम् । माग्वद् व्यवाहयत्तेन, महान स्वीक्रियते न कैः ? ॥ ९६ ॥ तद्वदेवोत्तरश्रेणिनेतारौ
खेचरेश्वरौ । तस्मै ददाते स्वकनी, लोकः पूजितपूजकः ॥९७॥ विद्याधरीपरीरम्भलम्भलोलुभतां भजन् । | विद्याभृत्सत्कृतस्तत्र, सुखं सोऽस्थात्कियचिरम् ॥९८॥ विद्योद्भवानां सोऽनेकविधानां तत्र सर्वतः । प्रेक्षकोत्सुकR चर्याणामाश्चर्याणामवेक्षणात् ॥ ९९ ॥ अमात्राणां नित्यचैत्ययात्रागां सूत्रणादपि । दिव्यभोगर्द्धिभोगैश्च, कृती स्वमकृतार्थ
यत् ॥१००॥ युग्मम् ॥ खेचराणां खेचरद्धौं, सुरागां सुरऋद्धिवत् । न चित्रं किं त्वदश्चित्रं, भूचरः खेचरदिभुक् ॥ १०१॥ माद्यद्रमालवालेऽथ, मालबाह्वयमण्डले । अलकाया उज्जयिन्यामुजयिन्यामधीश्वरः ॥१०२॥ विक्रमाकरनामाभूद्विक्रमाक्रान्तशात्रवः । तस्य त्रस्यन्मृगीनेत्रा, पद्मनेत्राया प्रिया ॥१.३॥ युग्मं ॥ अन्या अपि नृपस्यासन, मान्या राज्ञः परम्शताः। | सर्वासामपि संभूताः, सुता अपि परम्शताः ॥१०४॥ पट्टदेव्यास्तु दिव्याजी, पुपेवेकाऽभाचिरात् । स्वस्वमा पुण्यनिर्माणानुसारिण्यो हि संपदः ॥१०५॥ स्वत्सस्य मानोऽनस्पः स्यादित्येषैव स्वदेवतः । पुत्रादिभ्योऽपि पित्रादेन्यिाऽऽसीत् श्रीरिवाशिनी ॥ १०६॥ कलाश्चतुःषष्टिमितास्तया चतुरया ग्यात् । लीलया समकरपन्त, साक्षिमात्र गुरुः पुनः ॥ १०७॥ विशिष्य वेणुवीणादौ, प्रवीणा सा तथाऽभवत् । यथा तन्नादवशगा, विवशाः स्युः सुरा अगि ॥१०८॥ ततस्तया प्रतिज्ञातं ,
सार कथा. ॥७७॥
Jain Education
a
l
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208