Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
2 सौ भाग्यसौभाग्यदक्षत्वादिगुणैः परैः। अन्याः कन्या जयन्तीव, जयन्त्याख्यां भुवि व्यपात् ॥ १४६ ॥ बाला बालामृत.
रुचिकलावदतिनिर्मला । वर्द्धमाना क्रमान्मानातिगमाना जनेऽजनि ॥१४७॥ चतुःषष्टिकलाप्राप्तकौशला कौशलागतात । गुरोरक्लेशतोऽभूत्साऽऽदर्शसंक्रान्तिनीतितः॥१४८॥ वराहतायां जाता,तस्याः पितेत्यचिन्तयत् । वरो भावी सुरोक्तोऽस्याः, कः कथं कुत्र कर्हि वा ? ॥१४९॥ अत्रान्तरेऽन्तरिक्षस्थामरणोक्तं नरेश्वर !समग्रां कुरु सामग्रीमव्यग्रोऽस्याः करगृहे ॥१५॥ लमक्षणे क्षणेनैव, देवताद्भुत शक्तितः। सर्वाङ्गभूषणधरः, स्फुटीभाव्या भो वरः॥१४१॥ प्रागदेवतोक्तेः संवादाद्देवतो. दितया तया । गिरा धराधिपः सर्व, तथा चके यथाविधि ॥ १५२॥ अथोत्सवपयोहामविमानेनामरेन्द्रवत् । पुण्यसारवरस्तत्रावततार सखेचरः॥१५॥ सविस्मयाद्वयं सर्वैरय सप्रमदोदयम् । प्रेक्षाश्चक्रे च चक्रे च. कन्योद्वाहमहामहम् ॥१५४॥ यौवराज्य महासत्यकार तस्करमोचने । पीतः प्रादत्त भूवित्त , किमदेयं मनोमते ? ॥१५५॥ राजपसादप्रसरद्रसोल्लासेन तत्र सः । समुद्रः शुशुभे युक्तं, चित्रं तु न जडाशयः॥ १५६ ॥ पत्न्या तत्र तया साक्षाल्लक्ष्म्या लक्ष्मीपतिः समम् । सुचिरं बुभुजे भोगान्, भोगाः सर्वत्र भोगिनाम् ॥१५७॥ क्रमात्तस्याः सुते जातेऽद्भुते रूपादिभिर्नृपः। दौहित्रप्रातितः प्रोतो, जापात्रे . राज्यमप्यदात् ॥१५८॥भूभर्ताऽथ कुभर्तत्वं, मुक्त्वा भुक्त्वा मुभर्तताम् । चारित्रलक्ष्म्या भर्ताऽभूत,तद्भवेऽपि शिवश्रियः॥१५९
॥ पुण्यसारे कुमारेऽथ, निर्गते नगरात्पितुः । दोयन्ते स्म पित्राद्या, निजाङ्गजवियोगतः॥१६०॥शोधितः सर्वतोऽप्येष, पुरुष
प्रेषणादिना । हस्तपर्यस्तमणिवत्, कुत्रापि मापि नैव तैः॥ १६१॥ अपारदुःखाकूपारपारपाप्त्यै नृपस्ततः । नैमित्तिकादीन् २ पमच्छ, वत्सद्धिं जगुश्च ते ॥१६॥ स्थाने स्थाने भवत्पूजस्त्वत्तनूजः सदा सुखी । दूरदूरतरं याता,स्थाता चाभीष्ट भोगभुक
॥ १६३ ॥ राज्यपदानावसरेऽचिरेण रुचिरे मते । इष्टदिष्टविशिष्टश्रीसङ्गः सङ्गस्यते स ते ॥ १६४ ॥ संवादवादिनामेवं,
JainEducation intelonal
For Privale & Personal use only
M
w.jainelibrary.org

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208