Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 169
________________ प्रकारया ॥ ७१॥ कायोत्सर्गे निसर्गेण, यावत्तस्थौ स्थिराशयः। दिव्या दिव्याविरभवद्भारती तावता हिता ॥ ७२ ॥ भो भूप ! भूयसितरां, किं चितां कुरुषे मुधा ? । जन्ममृत्युविवाहादि,यदैवनियतं नृणाम्॥७३॥आगामिन्यां हि यामिन्यां,तुयें यामे | समागमी । शुभादृष्टसमाकृष्टः प्रकृष्ट : कन्यकावरः॥४४॥ मणीमन्दिरतल्पेऽस्मिन् , अल्पेतरशुभोदयः । निविष्टः शिष्टधी| रिष्टः, स द्रष्टव्यस्त्वया रयात् ॥ ७५॥ आकस्मिक विस्मापकगिराऽमृत किराऽनया । प्राप्तविश्वेश्वर्य इव, मुमुदे मेदिनीश्वरः ॥ ७६ ॥ त्वामानेतुं नृपेणाथ, प्रहिता वयमागताः । तदस्मत्स्वामिनं स्वामिन् !, पीणयस्व स्वदर्शनात् ।। ७७॥ ततः प्रीतः कुमारेन्द्रस्तं नरेन्द्रमुपागतः । प्रणतः प्रीतितस्तेन, स्वोत्संगेऽङ्गजवदधे ॥ ७८ ॥ प्राज्यप्रणयपूर्व च, भोक्तः स्वीकुरु मे कनीम् । अतुच्छस्वच्छहृद्वत्स !, वत्सला स्वीकुरुष्व नः॥ ७९ ॥ इत्युक्त्वा स्वकनी दत्त्या, कारयित्वा महामहान् । सोऽव-2 हत् स्नेहमुद्राह्य, स्वराज्यमपि दत्तवान् ॥८॥अहो भाग्यभृतां भाग्य,जागरूकमभंगुरम् । यद्विदेशेऽप्येकपदे,देशाधीशत्वमित्यभूत् कन्याराज्यार्पणेन स्वां,कृतार्थीकृत्य संपदम् । स्वं कृतार्थयितुं राजा,प्रव्रज्याप परं पदम्।।८२॥नृपोऽथ पुण्यसारोऽसौ,राज्यं प्राज्यसुखं सृजन् । सौराज्यं प्रथयन् पृथ्व्यास्तत्र वृत्रघ्नवद् व्यभात्॥८३॥नृपायोपददेऽन्येधुवैदेशिकेन केनचित् ।सप्तसप्तेः सतिरिव, सप्तिः सर्वाङ्गलक्षणः ॥८४ ॥ क्षत्रियाणां हयैस्तुष्टिविशिष्य च महीभुजाम् । इत्यारुह्य स तं खेलद्गतिविदखेलयत् ॥८५॥ तावद् व्योम्न्युत्पपातोच्चैरुच्चैःश्रवः समुत्सुकः। संगंतुमिव सोऽदृश्यः, क्षणादासीच्च दूरगः ॥८६॥ तेन स्ते नकलां कृत्वा, हृत्वा निन्ये नृपः पुरे । आढ्यवैताढ्यभूभूपानपूरे रथनूपूरे ॥ ८७ ॥ तत्र विद्याभृतां नेता, विद्यासिद्ध इति 12 श्रुतः । स्वधाम्न्यानाययत् मान्यनृभिर्मान्यममुं महैः॥८८॥ सप्रेमालापमालाप्यासिने विनिवेश्य च । पोचे नः प्राज्यपुत्राणां, पु-येका प्रेमपाच्यभूत् ॥ ८९॥ नैमित्तिकवरः पृष्टरतस्या वर कृतेऽवदत् । युवा योऽश्वाहृतः प्रातः, पुरेऽति परेद्यवि ॥९॥ For Private & Personal Use Only Jain Education a l faronw.jainelibrary.org.

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208