Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 160
________________ था०म० रहिते अचित्ते स्थप्डिले संयतो यतनया परिष्ठापयेत् । यतना चेयं-मृत्रजलादि स्तोकं स्तोकं पृथक पृथक् प्रदेशे चारित्राचा व्युत्सृज्य यथा । व्युत्सृज्यं यथा प्रवाहो न स्यात् तत्कालं च शुष्यति, अशनादि च भस्मादिना संमर्थ तथा व्युत्सृज्यं यथा की॥७२॥ टिकादिविषयो न स्यात् , वस्त्रादि तु श्लक्ष्णश्लक्ष्णखण्डीकृत्य यथा गृहस्थव्यापारणादिदोषो न स्यात्, उच्चारादिस्थं. डिल गुणाश्चागमे एवमुक्ताः" अणावायमसंलोए, परस्सऽणुवैघाइए। समे अज्झुसिरे आवि, अचिरकालकवमि अ॥१॥ विच्छिन्ने दूरमोगाडे,नासन्ने बिलज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥२॥" 'अणावाय' त्ति अनापातः असंलोकश्च पररय यत्र १ उपघात: कुट्टनादिना उड्डाहादिर्न यत्र२ समे अलुठने३ अझुसिरे यत्तणादिभिश्छन्नं न,तत्र हि वृश्चिकादिर्दशति कीटिकादि वा प्लाच्यते ४ अचिरकाल कृते द्विमासिके ऋतौ बयादिना प्रासुकीकृते, द्वितीय ऋतौ तु तन्मिथ स्यात् , यत्र तु वर्षासु ग्राम उपितः स प्रदेशो द्वादश बर्षाणि स्थंडिलं५ विस्तीर्ण जघन्यतोऽपि हस्तमाने ६ दूरमवगाढे दूरमधोऽवगाहाश्यादिना ताप्न जघन्यतोऽपि चत्वार्यगुलानि यावत्प्रासुकीकृते ७ अनासन्ने द्रच्यासन्न धवलगृहादीना मासनं न स्युरसृजति, भावासन्नमति वेगे आसनमेव व्युःसृजति ८ बिलवजिते ९ त्रसमाणबीजरहिते १०। एवं विधिना परि-2 Pापने पारिष्ठापनिकासमितिः ॥५॥ अथ गुप्तीनां प्रस्तावः, तत्र मनोगुप्तिः, मनश्च सत्यादिभेदाच्चतुर्दा, यदुक्तं प्रज्ञापनावृत्तौ “सद्भुतव. रतु चिंतनपरं सत्यं १ तदितरदसत्यं २ धवादिमिश्रबहशोकेष्वशोकवनमेवेदमिति चिन्तकं सत्यामृषा, व्यवहारेण क्षेपसपारिचेद मुस्यते, तत्वतस्वसत्यमेवेदं यथाचिंतितार्थायोगात ३ चैत्र! घटमानयेत्यादि चिंतकमसत्यामृषा ४, इदमपि व्यवहारेणैव, जापनिकास अन्यथा विप्रतारणबुद्धिपूर्द कम सत्येऽतिर्भवति,आयत्र तु सत्य इति॥ तदेवंविधस्य मनसो गोपनं गुप्तिः, सा च त्रिधा-आर्त्त ॥ ७२ ॥ Sain Education For Private & Personal Use Only हरकरार आदाननि nbraryong

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208