Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 159
________________ "ओहोवहोवग्गहिौं, दुविजावा, दुहओऽवि समिति गच्छाचार-al को पमज्जे उपस्साजन जय जई। आइए THIS मुणी । गिण्हंतो निक्लिन विधिश्च स्वयमभ्यूद्यः, विशेषार्थिना तु श्रीकल्पभाष्यमवगाहनीयमित्येषगासमितिः॥३॥ पूर्वोक्तमौधिक रजोहरणमुखव स्त्रिकादि औपग्रहिकं संस्तारकदण्डकादि अन्यदपि यत् किश्चित्पयोजनविशेषे लोष्टकाष्ठादि संवीक्ष्य प्रतिलेखिते हस्तादौ गृहणीयात् तथैव भूम्यादौ निक्षिपेद्वा तत्सर्वं चक्षुषा निरीक्ष्य सम्यगू रजोहरणादिना यत्नेन प्रमाज्यैव च, न त्वन्यथा,पनककुंथुकीटिकादिहिंसातः संयमविराधनाया जातु वृश्चिकादिघट्टने चात्मविराधनादेरपि सम्भवात् इत्यादाननिक्षेपसमितिः । तथा चार्षम्-" ओहोवहोवग्गहिअं, दुविहं भंडगं मुणी । गिण्हंतो निक्खिवतो अ, पउंजिज इमं विहिं ॥१॥चक्खुसा पडिलेहिता, पमन्जिज जयं जई। आइए निविखविता वा, दुहओऽवि समिर सिया ॥२॥ तथा-खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा! ॥१॥” इति गच्छाचारप्रकीर्णके उक्तत्वात् प्लक्षत्वचादिनाऽतिमृदुपमार्जन्या भूम्यादि तथा प्रमार्जयेत् यथा सूक्ष्मवादरजीवविराधना स्वस्थाऽपि न स्यात्, वस्त्रादीनां प्रतिलेखनापि तथैव विधेया यथा वायुकायादयो नेषदपि विराध्यन्ते, प्रमार्जनापतिलेखनयोः जीवदयार्थमेव क्रियमाणत्वात , तेनोभयत्र साधुना भृशमप्रमत्तेन भाव्यं, यदापम्-" पडिलेहणं कुणतो मिहोकहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएइ सयं पडिच्छइ वा ॥१॥'मिथ:कथा'मिति मैथुनसम्बन्ध कथां, 'वाएइत्ति वाचयति, कश्चित्साधु पाठयतीत्यर्थः, 'स्वयं प्रतीच्छतीति स्वयमालापकं दीयमानं गृह्णाति । 'पुढवीआउकाए तेऊ वाऊ वस्सइतसाणं । 15 पडिलेहणापमत्तो छण्डंपि विराहओ होइ ॥२॥ पुढवीआउकापतेऊ वाऊ वणस्सइतसाणं । पडिलेहणाउत्तो छण्डंपाराहओ % होइ ॥३॥ एवं वपुःप्रमार्जनापतिलेखनादावप्यप्रमत्तेन भाव्यं इत्यादाननिक्षेपसमितिः॥४॥ प्रस्रवणोच्चार श्लेष्मकर्णाक्षिमलादि तया परिष्ठापनाईमशनपानाचाहारवस्त्रपात्रादि हरितबीजपनककुंथु कीटिकादि Jain Education For Private & Personal Use Only

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208