Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 161
________________ रौद्रध्यानानुबंधिकल्पनाजालवियोगः प्रयमा १ शास्त्रानुसारिणी परलोकहिता धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिद्वितीया २ कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया ३, यदाहुः-" विमुक्तकल्पनाजालं, १ समत्वे सुप्रतिष्ठितम् २। आत्माराम ३ मनस्तज्ज्ञमनोगुप्तिरुदाहृता ॥१॥" इह चार्जध्यानं चतुर्की-अनिष्टशब्दादीनां सर्वकालमत्यंत विप्रयोगचिंता १, एवं रोगादिवेदनाया विप्रयोगचिन्ता २ इष्टशब्दादीनां सर्वकालमत्यर्थ संयोगाध्यवसायः । ३ दिव्यभोगद्धिराज्यादिनिदानाध्यवसायश्च ४, रौद्रमपि चतुर्दा-हिंसानुबन्धि १ मृषानुवन्धि २ स्तेयानुबंधि ३ विषयसंरक्षणानुबन्धि ४ च, तत्राद्यमतिकाधादिना द्वेष्यं प्रति वधवेधबन्धनाङ्कन हिंसनपुरदेशभङ्गादिचिन्ता १ द्वितीयं पिशुनासभ्यासद्भूतभूतघातकादिवाक्मणिधानं २ तृतीयं परस्वहरणचिन्ता३ तुर्य शब्दादिविषयसाधनरक्षार्थ सर्वेषामविश्वसR नेनोपघात एव श्रेयानिति दुनिं ४ । आर्चरौद्रध्यानपरित्यागात्मिकायां च प्रथमायां मनोगुप्तौ आर्षमपि मनोगुप्तिलक्षणं मुचितं, तच्चेदम् "सरंभ समारंभे, आरंभे अ तहेवय । मणं पचत्तमाणं तु, निअत्तिज जयं जई ॥१॥" संरंभः-संकल्पः, स च मानसः, तथाऽहै ध्यास्यामि यथाऽसौ मरिष्य तीत्येवं विधः,समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम् , आरम्भः15 अत्यातसंक्लेशतः परमाणापहारक्षममशुभध्यानमेव १, द्वितीया मनोगुप्तिधर्मध्यानानुबन्धिनी, धर्मध्यानं च चतुर्भेदमापरमपद प्राप्ति सर्वार्थसिद्धयवन्ध्यबीजभृतसर्वभूतहितभगवदाज्ञाचिन्तनं १ रागद्वेषकषायकलुषितात्मनां भवद्वयेऽपि विविधापायचिन्तनं २ प्रकृति स्थितिप्रदेशानुभागभेदभित्रशुभाशुभकर्मविपाकचिन्तनं ३ भूर्भुवःस्वस्त्रयात्मकचतुर्दशरज्जुश्माणलोकतद्गतजीवादिस्वरूपचिन्तनं ४ चेति २, तृतीया तु मनोगुप्तिः शुक्लध्यानानुगता योगनिरोधावस्थाभाविनी, शुक्लध्यानं च चतुर्दाद्रव्यास्तिकादिनयैकद्रव्ये उत्पादस्थितिभङ्गादिपर्यायचिन्तनात्मकं नामतः पृथक्त्ववितर्क सवीचारं १ एकस्मिन् पर्याये उत्पाद JainEducation india For Private & Personal Use Only E mww.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208