________________
रौद्रध्यानानुबंधिकल्पनाजालवियोगः प्रयमा १ शास्त्रानुसारिणी परलोकहिता धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिद्वितीया २ कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया ३, यदाहुः-" विमुक्तकल्पनाजालं, १ समत्वे सुप्रतिष्ठितम् २। आत्माराम ३ मनस्तज्ज्ञमनोगुप्तिरुदाहृता ॥१॥" इह चार्जध्यानं चतुर्की-अनिष्टशब्दादीनां सर्वकालमत्यंत विप्रयोगचिंता १, एवं रोगादिवेदनाया विप्रयोगचिन्ता २ इष्टशब्दादीनां सर्वकालमत्यर्थ संयोगाध्यवसायः । ३ दिव्यभोगद्धिराज्यादिनिदानाध्यवसायश्च ४, रौद्रमपि चतुर्दा-हिंसानुबन्धि १ मृषानुवन्धि २ स्तेयानुबंधि ३ विषयसंरक्षणानुबन्धि ४ च, तत्राद्यमतिकाधादिना द्वेष्यं प्रति वधवेधबन्धनाङ्कन हिंसनपुरदेशभङ्गादिचिन्ता १ द्वितीयं
पिशुनासभ्यासद्भूतभूतघातकादिवाक्मणिधानं २ तृतीयं परस्वहरणचिन्ता३ तुर्य शब्दादिविषयसाधनरक्षार्थ सर्वेषामविश्वसR नेनोपघात एव श्रेयानिति दुनिं ४ । आर्चरौद्रध्यानपरित्यागात्मिकायां च प्रथमायां मनोगुप्तौ आर्षमपि मनोगुप्तिलक्षणं
मुचितं, तच्चेदम् "सरंभ समारंभे, आरंभे अ तहेवय । मणं पचत्तमाणं तु, निअत्तिज जयं जई ॥१॥" संरंभः-संकल्पः, स
च मानसः, तथाऽहै ध्यास्यामि यथाऽसौ मरिष्य तीत्येवं विधः,समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम् , आरम्भः15 अत्यातसंक्लेशतः परमाणापहारक्षममशुभध्यानमेव १, द्वितीया मनोगुप्तिधर्मध्यानानुबन्धिनी, धर्मध्यानं च चतुर्भेदमापरमपद
प्राप्ति सर्वार्थसिद्धयवन्ध्यबीजभृतसर्वभूतहितभगवदाज्ञाचिन्तनं १ रागद्वेषकषायकलुषितात्मनां भवद्वयेऽपि विविधापायचिन्तनं २ प्रकृति स्थितिप्रदेशानुभागभेदभित्रशुभाशुभकर्मविपाकचिन्तनं ३ भूर्भुवःस्वस्त्रयात्मकचतुर्दशरज्जुश्माणलोकतद्गतजीवादिस्वरूपचिन्तनं ४ चेति २, तृतीया तु मनोगुप्तिः शुक्लध्यानानुगता योगनिरोधावस्थाभाविनी, शुक्लध्यानं च चतुर्दाद्रव्यास्तिकादिनयैकद्रव्ये उत्पादस्थितिभङ्गादिपर्यायचिन्तनात्मकं नामतः पृथक्त्ववितर्क सवीचारं १ एकस्मिन् पर्याये उत्पाद
JainEducation india
For Private & Personal Use Only
E
mww.jainelibrary.org