Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 166
________________ आ०० सत्कृत्य, तां सुतां वह्वमन्यत ॥ १५ ॥ तस्या विवाहयोग्यत्वे, जाते वप्ने यचिन्तयन् । विज्ञोक्त्या कस्पचिदाज्ञः, प्रदेयेयं चारित्राचा. प्रदेयवत् ।। १६ । अन्ये नृपवरा दूरतरा देशांतराश्रयाः। आसमास्तु नृपाः सर्वे, नृपस्यैतस्य सेवकाः ॥१७॥ ददे तदे॥ ७५॥ तस्य परं, पुरा सन्ति सहस्रशः । राज्यः प्रकृटा मत्पुच्या, निकृष्टायाः क चाहतिः ? ॥२८॥ प्राचुर्य किल कर्पूरकस्तूर्यादेरना दृतिः । अमाचुर्य तु हिगुलपणादे शादृतिः॥१०॥ प्राचुर्यऽपि विशिष्टस्यानिष्टता स्यान्न कस्यचित् । भूयस्तरापि न कापि, शर्करा कर्करायते ॥ २० ॥ विशिष्टवस्तुप्राचुर्ये, न सामान्यस्य मान्यता । कूरकर्पूरत तस्य, कदन्ने स्यादतिः कथम् ? ॥ २१॥ तथापि कन्या विद्या च, श्रेष्ठस्थाने नियोजिता। नियोजकस्य की] स्यादन्यथा तु विपर्ययः ॥ २२ ॥ ध्यायनिति नरेन्द्राय, स मादादुपदामिव । धरित्रीशोऽपि मन्त्रीशदाक्षिण्यादुदुवाह ताम् ॥२३॥ परमन्तःपुरे तस्पा, दास्या इस चिरादपि । भूपतिः कुपित इव, प्रेक्षतापि न सम्मुखत् ॥ २४॥ अन्ये युरखनीनेता, मन्त्रिनेतारमब्रवीत् । सुतेष्वेतेषु मे राज्ययोग्यस्ते प्रतिभाति क:? ॥ २९॥ सोऽप्युवाच नृदेवेई, देव एव विवे दिवान् । पिता पुत्रस्य पुषोऽपि, पितुः सम्यग् स्वरूपवित् ॥२६॥ नृपः माह महामात्य !, सत्यं किन्त्वेषु सूनु । संपूर्णगुण एकोऽपि, नेक्ष्यते तरुवन्मरौ ॥ २७॥ नयविनयविक्रमदमौदार्य गांभीर्यधैर्यचातुर्यम् । तेजः स्थैर्य विद्या नियंसनत्वं यशोऽथित्वम्॥२८॥(आर्या)निर्लोभता सुभगता कृतज्ञता सुकृतशीलता सुकुलम् । आज्ञापरता जनता सम्मतिरिति राज्ययोग्यतुगाः ॥ २९ ॥ युग्म । असंपूर्णगुणाश्चैते, ह्ये कद्वित्रिचतुर्गुणाः। नागुणे नाप्यसंपूर्णगुणे राज्याहता मता ॥ ३० ॥ बीजं राज्यं बलं दानं, दृष्टिविद्या हितोक्तयः । सत्पात्रे सत्फलं दारस-चारित्रपुण्य kd पात्रे त्वसत्फलम्॥३१॥मन्याह यदि मत्पुयाः,पुत्रः स्यात्तर्हि निश्चितम् । संपूर्णगुण एवासौ,संभवीति विदग्धवाग॥३२॥तया सार कथा. मन्त्रिगिरा मन्त्रिपुत्री पृथ्वीपतेः पिया। प्रारनाम्नाऽधार्थतोऽप्यासीदाशामात्रेऽप्यहो फलम् ॥ ३३ ॥ शुभः शुभस्वप्नगर्भ- ॥७५ ॥ Jain Education Internal For Private & Personal use only Kalaw.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208