Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 165
________________ 假 AKARAN न्द्राणामेतच्चरित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥ ३ ॥ " इति ॥ चारित्रं च ज्ञानदर्शनाविनाभावि नचैतत्रितयातिरिक्तमन्यदर्थतो. द्वादशाङ्गमिति सर्वस्वप्येतासु सर्व प्रवचनमन्तर्भवति । एतासां च बहुमानमात्रयोगोऽपि निस्समानफललाभाय जायते जन्तूनां किं पुनः सम्यक्समाराधनोपयोगः ?, पुण्यसारकुमारस्येव, तत्कथानकं यथा सुश्रावकाढ्या श्रावस्तीत्यस्तीह भुवि विश्रुता । नगरी यत्पुरः स्वर्गिनगरी न गरीयसी ॥ १ ॥ गिरीश गिरिशृङ्गतुङ्गाः कारणकारणं नगरलक्ष्म्याः । यत्र विभांति विहारा हारा इव सद्गुणस्थितयः ||२|| (आर्या) अद्वितीयकमलाविलासिनो, विस्फुरन्नयपथानुयायिनः । विभ्रतः पुनरपूर्वसंपदं यत्र भांत्युभयथा प्रजाः पुरा ॥ ३॥ ( रथोद्धता) तत्र शत्रुसहस्राणां दिशंखासं सहस्रशः । राजा सहस्रवीर्याख्यः, सहस्राक्ष इवापरः ॥ ४॥ यज्जैत्रयात्रासु विचित्रचित्रवादित्रमात्राधिकघोरघोषैः । द्वेषिव्रजानां हृदयानि पूर्व, स्फुटं स्फुटंति स्म ततस्तु कर्णाः ||५||(उपजातिः) हस्तीन्द्रस्येव हस्तिन्यः, सहस्रांशोरिवांशवः । राज्ञ्यः सहस्रं तस्यासन, श्रीसहस्रगुणश्रियः ॥ ६ ॥ क्रमेण तासां सर्वासां सर्वाद्भुतवपुः श्रियः । प्रतिरूपाणीव पितुः पुत्रा आसन् सहस्रशः ॥७॥ निधिर्बुद्धिसहस्राणां सहस्रसचिवाग्रणीः । सहस्रबुद्धिरित्यासीदमात्यस्तस्य भूपतेः ॥ ८॥ चतुरान् चतुरः पुत्राननु सौभाग्यसंपदा । पुत्रिका चित्रकारिण्यः, सप्तासंस्तस्य मंत्रिणः ॥ ९ ॥ पुत्रिकाः प्रचुराश्चेति, मानमर्हन्ति नो जने । तास्त्वस्य जज्ञिरे मान्या, वैशिष्टये हि वह्नपि ॥ १० ॥ पुत्रिकाऽथ मंत्रिपतेरष्टमी कष्टमीयुषी । कुरूपत्वेन सामान्या, सा मान्या तेन नाजनि ॥ ११ ॥ कृष्णां । कुरूपामन्येद्युस्तां दास्यास्वनयामिव । पृथ्व्यां लुठंतीं दृष्ट्वाऽवकोऽपि सामुद्रिकाग्रणीः ॥ १२ ॥ प्रागमान्या ततो मान्या, राजीयमवनीशितुः । राजाधिराजजननी, भाविनी च न संशयः ॥ १३ ॥ इयं हि महतः पुत्री, कुलीना कस्यचिद् धुंवम् । सत्याणा (त्यग्र्या) सभ्य गित्युच्चैर्भुवे लक्षणवीक्षणात् ॥ १४॥ श्रुत्वेत्यमात्यः सत्योक्तसंकेतात् सत्यमेव तत् । निश्चित्य तं च I Jain Education ational For Private & Personal Use Only शुरुरुरुरुम To www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208