Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आ०प्र० चारित्राचा. ॥ ७ ॥
परिभोगमि चउकं, विसोहिज्ज जयं जई ॥२॥” एतयोरर्थलेशश्चायम्-एषणा विधा-गवेषणायां १ ग्रहणे २ परिभोगे ३ च भवति, आहारोषधिशरयासु विषये एतारितस्र एषणा विशोधयेत्, शय्या-वसतिः, तत्र प्रथमायां गवेषणायां उद्गमोत्पादनादोषान्-आधाकर्मधात्रीदोषादिकान् शोधयेद्-अपनयेत, द्वितीयायां-ग्रहणैषणायामेषणादोषान् शंकितादीन् परिभोगैषणायां संयोजनादोपचतुकम,अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकत्वविवक्षणात् शोधयेद्यतमानो यतिः। नवकोटिविशुद्धिश्चैवम्-पिंडे. सणा उसका संखेवेणोअरइ नवसु कोडीसु। न हणइ न पयइ न किणइ कारावणअणुमईहिं नव॥१॥नव चेवऽट्टारसगं सत्तावीसा तहेव चउपप्णा | नई दो देव सया उ सत्तरा हुंति कोडीणं ॥२॥ रागाई मिच्छाई रागाई समणधम्म नाणाई । नव नव सत्तावीसा नव नईए य गुणकारा ॥३॥ सा नवहा दुह कीरइ उग्गमकोडी विसोझिकोडी ॥छसु पढमा ओअरई, कीतिगंमी विसोही अ॥४॥ एताः श्रीदशवकालिकनियुत्तिगाथाः। नवसु कोटीवाद्याः षडद्गमकोटयः अविशोधिकोटय इत्यर्थः, अत्यास्तिस्रो विशोधिकोटयः।एता नवापि कोटीः कोऽपि रागेण सेवते कोऽपि द्वेषेणेति द्वाभ्यां गुणिता अष्टादश स्युः अथवा ता एव नव कोऽपि मिथ्यादृवु शास्वासनातः सेक्ते कोऽपि सम्यग्दृष्टिविरतोऽप्यनाभोगादिना अज्ञानतः कोऽपि च सम्यगदृष्टिरप्यविरतरवे नेति मिथ्यात्वाज्ञानाविरतित्रिवेण नव गुणिताः सप्तविंशतिः२७,अत्र रागद्वेषौ पृथग् न विवक्ष्येते, यदा | तु विवक्ष्येते तदा द्वाभ्यां सप्तविंशतिर्गुप्यते जाताः षट्पञ्चाशत् ५६, तथा ता एव नव जातु पुष्टालम्बनेन दशविधक्षान्त्यादिधर्मपालनार्थ सेव्यन्ते, यथा दुर्भिक्षादौ फलादिना देह धृत्वा क्षान्त्यादि पालयिष्यामीति विचिन्य हन्ति घातयति वेत्यादि, EL
पत्यादि भएषणासमि| ततो नव दशभिर्गुणिता जाता नवतिः ९० इयं च सामान्यतश्चारित्रनिमित्ता, एवं काचित्सामान्यतश्चारित्रनिमित्तत्वेऽपि विशे- तिः॥
तो ज्ञाननिमित्ता दर्शननिमित्ता च भवति, यथा कान्तारादौ फलादिना देहं धृत्वा क्षान्त्यादि पालयिष्यामि नानाशास्त्राणि ॥ ७० ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208