________________
मृतकृमिराशावजीवराशिरयं ५ जीवाजीवमिश्रा यथा जीवन्मृतकृमिराशावेतावन्तो जीवन्त्येतावन्तश्चावश्यं मृता इति वदतस्तचारित्राचा अयूनाधिकभावे ६ अनन्तमिश्रा यथा मूलकन्दादौ परीत्तपत्रादिमत्यनन्तकायोऽयं सर्वः७ परीत्तमिश्रा यथा अनन्तकायलेशवति ॥ ६९॥ परीत्ताम्लानमूलादौ परोत्तोऽयं ८ अद्धा-कालस्तन्मिश्रा यथा परिणतप्राये वासरे कार्योत्सुक्यादौ जाता रजनी ९ दिवस
रजन्योरेकदेशः महरादिरद्धाद्धा तन्मिश्रा यथा दिवसस्य पहरेऽप्यतिक्रान्ते मध्याह्नसमयः सञ्जात इति वदतः १०॥
असत्यामृषा द्वादशधा, यथा-" आमंतणि १ आणवणी २ जायगी ३ तह पुच्छणी य४ पन्नवणी ५ । पञ्चक्खाणी । भासा ३ भासा इच्छाणुलोमा य ७ ॥४॥ अगभिग्गहिया भासा ८ भासा य अभिग्गहमि बोद्धबा ९ । संसयकरणी भासा १० वोगड २१ अबोगडा चेव १२॥५॥ आमन्त्रणी यथा हे देवदत्तेत्यादि, एषा किल सत्यादिभाषात्रयविलक्षणा व्यवहारमात्रहेतुखाद् असत्यामृषा १ आज्ञापनी यथेदं कुरु, इयं च तस्य करणाकरणयोरैकत्राप्यनियमात्तथा व्यवहाराददुष्टविवक्षोप्रमूतत्वाचासत्यामृषा, एवं स्वबुद्धयाऽन्यत्रापि भाव्यं २ याचनी यथा इदं मे देहि ३ पच्छनी यथा कथमेतत् ४ प्रज्ञापनी यथा हिंसादिप्रवृत्तो दुःखितः स्यात् ५ प्रत्याख्यानी यथा इदं न ददामीत्यादि ६ इच्छानुलोमा यथा साधुपार्थ गच्छामीति केनापि पृष्टे शोभनमिदमिति ७ अनभिगृहोता याऽर्थमनभिगृह्योच्यते डित्यादिवत, बहुकार्येषु किं करोमीति मश्रे यथारुचीतिरूपा वा ८ अभिगृहीता यार्थमभिगृह्योच्यते घटादिवत् , बहुकार्येषु किं करोमीति प्रश्ने इदमिदानी कुर्वितिरूपा वा ९ संशयकरणी याऽनेकार्थसाधारणा सैन्धव इत्यादिवत्, सैन्धवशब्दो हि लवणवस्त्रपुरुषाश्वेषु १० व्याकृता-स्पष्टार्था देवदत्तस्यैष सत्यादिभा भ्रातेत्यादिका १२ अव्याकृता-अस्पष्टार्था बाललल्लादीनां थपनिकेत्यादिवत् १२ ॥
पाभेदाः॥ एतासु च चतुसृषु भाषासु विकलेन्द्रियाणामसल्यामृङ्गव, तेषां सम्यकपरिज्ञानवञ्चनाद्याशयासम्भवात्, तिर्यपञ्चे
हरहरमहरहरमहहहहहहहहरुमा
रहरमहरहार
Jain Education
For Private & Personal use only
www.jainelibrary.org