Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 153
________________ मभिव्यज्यते इति सत्यता ६। व्यवहारसत्यं यथा गिरिदह्यते भाजनं गलत्यनुदरा कन्याऽलोमका एडकेति, अयं हि व्यवहारो यथाक्रमं गिरिगततृणादिदाहेश्उदके गलतिरसम्भोगबीजप्रभवोदराभावे३ लवनयोग्यलोमाभावे४च सति प्रवर्ततेखभावसत्य शुक्ला बलाका,सत्यपि पञ्चवर्णसम्भवे शुक्लवर्णस्योत्कटत्वात् सायागसत्यं छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्यादि।औपम्यसत्यं यथा समुद्रवत्तडागः१०॥असत्यापि दशधा । यथा-'कोहे १ माणेर माया ३ लोभे४ पिज्जे५ तहेव दोसे अ६। हास७ भए८ अक्खाइअ ९ उवघाए निस्सिआ १० दसमा ॥२॥' क्रोधनिःसृता यया क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मग पुत्रः, याबद्वा क्रोधाभिभूतो वक्ति तावत् सर्वमेवाशयकालुप्येनासत्यम् १ एवं माननिस्ता, मानाध्मातः कचित् केनचित् अल्पधनोऽपि पृष्ट आह-महाधनोऽहमिति २ मायानिस्ता इन्द्रजालिकादीनां नष्टोऽयं गोलक इत्यादि वदताम् ३ लोभनिःमृता वणिगादेः कूटक्रयादि वदतः ४ मनिःसता अतिरागाहासोऽहं तवेत्यादि बदताम् ५ द्वेषनिःमृता मत्सराद्गणवत्यपि निर्गुणोऽ यमित्यादि वदता ६ हास्य निःसृता कान्दर्पिकानां किञ्चित् कस्यचित् सम्बन्धि गृहीखा पृष्टानां न दृष्टमिति वदतां भयनि मृता 9 तस्करादिगृहीतानां तथा तथाऽसमञ्जसाभिधानम् ८ आख्यायिकानिःमृता आख्यायिकादिषु रसार्थमसत्पलापः ९ उपधानिःमृता अचौरे चौर इत्याख्यानवचनम् २० । सत्यामृपापि दशधा, यथा-उप्पण्ण? विगय २ मीसग ३, जीव ४ अजीये अ५ जीवअज्जीवे ६ ।तहणतमीसगा७ खलु परित्त८ अद्धा य९ अद्धद्धा १०॥३॥ अत्र तृतीयपदोक्तो मिश्रशब्दः सर्वत्र योज्यः, तत्रोत्पन्न मिश्रा यथा दश दारका अद्यात्र जाता, तस्यूनाधिवये एषा असत्यामृपा १ एवं विगत मिश्रा यथा मृता इति २ उत्पन्नविगत मिश्रा यथाऽत्र दश जाता दश च मृता इत्यादि युगपद्वदतः ३ जीवमिश्रा यथा जीवन्मृतकृमिराशौ जीवराशिरयं ४ अजीवमिश्रा यथा प्रभूत Jain Education Interdishal For Private & Personal use only ARTw.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208