Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 102
________________ आ० प्र० राहुग्रासाचन्द्रमसमिव माममुष्मात् दुष्क्लेशवैशसात् कथञ्चिनिश्चितं मोचयितेति निश्चितवान्, निश्चिन्ततया समयाकरोति नाचारमा स्म । इतश्च कश्चित्स्वस्वामिमोचनोपायमायतिहितमालोचितपूर्वी कलिङ्गोशनिर्दिष्टमतिविशिष्टमावासं चक्रवर्ध्यावासमिव प्रवररचनातीतस्फीतसुषमानिवासमाशु यावत्करोति कोकाशस्तावद्दीपिकाधारकपुरुषेण प्रकृत्या सत्पुरुषेण मा मुधा पुरुषरत्नस्य विनाशो भूदित्यतः कलिङ्गाधिपतिगृढमन्त्रः कोकाशाय प्रकाशयाम्बभूवे, भो वैज्ञानिकस्वामिन् ! तव स्वामी काकजङ्कः कलिङ्गस्वामिना स्वसमीहितहर्म्यनिर्माणावधि मा तव वैमनस्यात् कश्चन विघ्नो भूदिति जिवांसितोऽपि न हतो, नव्यत्वनिर्मितवेश्मप्रवेशमुहूर्तकरणानन्तरं नियतं तस्मिन्नेवाहनि हनिष्यते इति, तद्वचः कर्णक्रकचमिवाकर्ण्य दुर्द्धरक्रोधोद्धरः मूत्रधारधुरन्धरः सकलिङ्गेश्वरमति तन्नगरं प्रध्वंसितुकामस्तकालमेव प्रहितमणिधिपुरुषेण सारपरीवारं विजयं नाम काकजनृपतनयं सुनिभृतवृत्त्या यथास्थितवृत्तान्तनिवेदनपूर्वमतित्वरया समासनमाकारयामास, सोऽपि स्वपितृवैरनिर्यातनार्थ मुद्यतमनाः स्वल्पमपि अनल्यस्वामिकृत्यचतुरं चतुरङ्गचमूचक्र पुरस्कृत्य कृत्यविद् गुसवृत्त्यैव कथंचन काञ्चनपुरमत्यासनमागत्य EN] दैत्य इवालक्षितस्वरूपस्तिष्ठति स्म, अथ च रथकृपवरेण विचित्रचित्रवान्नि तस्मिन् पद्माकरनानि प्रासादे निस्तुल्यमङ्गल्य 2 तोरणादिसमग्रसामग्रीके सम्पादिते प्रमुदितः कलिङ्गक्ष्मादयितः प्रशस्ते मुहूर्त महोत्सवपुरस्तरं पुत्रशतसहितः सुपर्वप्रवरप रिवृत्तसौधों सौधर्मेन्द्र इव प्रवेशमारचयामास विलोकयामास च सातिशयस्मयव्याकुलः सकलमपि तं प्रासादं, प्रशंसयामास च प्रसाददानसन्मानपूर्व तमेवम्-अहो ! अदृष्टचरी अश्रुतचरी असम्भावितचरी तव काचिद्विज्ञानचातुरी, यद्वा रत्नगर्भायां कि नामासम्भाव्यम् ? यत:-" दाने तपसि शौर्य च, विज्ञाने विनये नये । विस्मयो नैव कर्तव्यो, बहुरत्ना वसुन्धरा ॥१॥" कोकाशस्य विज्ञान ॥४३॥ Jain Education I o nal For Private & Personal use only Neww.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208