Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आ० प्र० तापसान् पादलेपानीरोपर्यागमनविस्मापितजनान् गुरूक्त्या श्राद्धैनिमन्त्र्य प्रसह्यांहिधावनान् पश्चाद्गमने नयां ब्रुडतो हीणान् / दर्शनाचारमा योगमक्षेपानदीतटद्वयमीलनदर्शनेन प्रत्यबुधत् ॥ ७॥
कवयो द्विधा,तत्र प्रथमे जिनशासनरहस्याभिज्ञतया सद्भतार्थशास्त्रसन्दर्भकाः,यचे-"भूअत्यसत्थगयी जिणसासगजा- प्रभावक ओ सुकवी"इति,ते च तत्त्वार्थप्रशमरत्यादिकृत श्रीउमास्वाति १समरादित्यचरित्रानेकान्तजयपताकाऽनेकान्तमतप्रवेशषोडशR काष्टकर्विशिकापंचाशकपंचवस्तुकादिसाईसहस्रपकरणप्रणेतृश्रीहरिभद्रसूरि २भवभावनापुष्पमालातदुभयवृत्तिविशेषावश्यकाऽनु
योगद्वारवृत्तिश्रीआवश्यकवृत्तिटिप्पनकाधनेकग्रन्थग्रन्थकमलधारिश्रीहेमचन्द्रमूरि ३भूरिसिद्धान्तवृत्तिकारिश्रीमलयगिरि ४प्रमाणमीमांसात्रिषष्टिशलाकापुरुषचरित्रव्याकरणादित्रिकोटीग्रन्थपथक श्रीकुमारपालप्रतिबोधकश्रीहेमाचार्यप्रमुखाः ज्ञेया । द्वितीयास्तु सातिशयकवित्वकलाकुचलाः श्रीसिद्धसेनभक्तामरस्तवनाकारिश्रीमानतुगसूरिश्रीवप्पभतिस्थानेरकवित्वकलाविस्मापितत्याजितमृगयायज्ञादिकुकर्मश्रीभोजभूपालधनपालपण्डितमभृतयः८॥
श्रीनिशीयादौ तु प्रभावका एवमुक्ताः -" अइसेसिडि ' धम्मकहि २ वाइ३ आयरि खवग' नेR मित्ती । विज्जा रायागणसम्मओ अतित्थं पभार्विति "॥ १ ॥ अतिशेषिताः-अपरेभ्यः परमोत्कर्ष
नीता ऋद्धयो-जवाचारणविद्याचारणाशीविषजल्लोषध्यवधिमनःपर्यायादिलब्धयो यस्य सोऽतिशेपितद्धिः, धर्मकथी -व्याख्यानलब्धिमान् वादी-परवादिविजेता आचार्य:-पण्णवत्यधिकद्वादशशतगुणालङ्कतः क्षपको-विकृष्टतपस्वी नैमित्तिकः-त्रिकालज्ञानवेत्ता विद्यावान्-सिद्धविद्यामन्त्रः राजगणसंमतो-नरेन्द्रप्रभृतिलोकाभीष्टः, एते तीर्थ-जिनशासनं प्रभा
निशीथ16 वयन्ति- उद्योतयन्तीत्यर्थः॥ कालादिवैषम्यात् पूर्वोक्तसिद्धीनामभावे तु जिनमतोत्सर्पणाकारि सर्वमप्यनुष्ठानं प्रभावनात्वेन
प्रभावक Na॥५३॥
Jain Education
a
l
For Privale & Personal Use Only
NAwr.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208