Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आ०प्र० चारित्राचा.
नवनवप्पयारेहिं पभायं जाव खोहिजमाणोऽवि सो मुणी न मणागंपि खुहिओ धम्मज्झाणेगहिओ, एवं पडिक्कमणपडिलेहणाइ॥६६॥
धम्मकजवेलाविब्भमपाडणमासक्खमणाइपारणअइसुहुममेहच्छडाविउव्वणविउव्विअआसन्नसड्डसत्यदढनिमंतणपारणंतरबहुदिणसव्वठाणअन्नोदगअसुद्धिकरणतणय नयरवे रिगणनिरोहणसावणाइअणेगप्पयारअणुकूलपडिकूलउवसग्गेहिं छम्मासे जाव तीए परिवखा कया, न पुण सो कत्थवि लेसेणवि अट्टझाणाइ पमायं गओ, तओ अइचमक्किअहिअया परमपीइरससमुल्लसिरी । सिरी निअसरूवं परूवित्ता निआवराहं खमावित्ता तस्स मुर्णिदस्स ठाणे ठाणे कयसव्वजणअच्छेरं पाडिहेरं पयडेइ निच्चमेव सनिहाणटिआ, अहो तब्भवेऽवि अपमत्तयाफलं विउलं, तेण य तारिसजावज्जीवमहाभिग्गहनिव्वहणेण समज्जिअं अणप्पनिअमाहप्पपिम्हाविअतिअलोअं तित्थयरनामगोअं, एवं चिरं निरतिचारचारित्तधम्म चरित्ता अणसणाइसमाहिणा मरित्ता जाओ सो वीससागराऊ दसमदेवलोए देवप्पवरो, तओ चुओ महाविदेहे महड्डिअरायसिद्ध तित्थयररिद्धिं च उवभुंजिऊण | परमसुहं लहिइ । इतिदेशावकाशिकवते वानरजीववृत्तान्तः॥
चारित्रस्याचरण चारित्राचारः, स च पंचसमितिगुप्तित्रयभेदैरष्टभेदः, तदाहुः-“पणिहाणजोगजुत्तो पंचहिं समिई हिं तोहि गुत्तीहिं । एस चरित्तायारो अहविहो होइ नायवो ॥१॥” 'पणिहाणत्ति प्रणिधानं' चेतःस्वास्थ्यं तत्प्रधाना
देशावकाश R यागा:-व्यापारास्तैर्युक्तः-समन्वितः प्रणिधानयागयुक्तः,काभिः ?-पञ्चभिः समितिभिस्तिमृभिश्च गुप्तिभिः, यद्वा विभक्ति
अरुणदेवव्यत्ययात् पञ्चमु समितिषु तिमषु च गुप्तिषु यः प्रणिधानयोगयुक्तः एष चारित्राचारः, आचाराचारवतोरभेदोपचारा
वृत्तं ॥ दित्यर्थः, अत्र पञ्च समितय ईर्याभाषाद्याः । इह च मुख्यवृत्या साधुना निरवद्यस्थानस्थितेन स्वाध्यायादि धर्मकृत्यं कार्य, ॥६६॥ ज्ञानदर्शनचारित्रवृद्धयाद्यवश्यकार्ये तु वक्ष्यमाणविधिना गन्तव्यं, यदाहुः श्रीभद्रबाहुस्वामिनः-"एगग्गस्स पसंतस्स न हुंति
Jan E
For Private & Personal use only
Sainelibrary.org

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208