Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 142
________________ आ० प्र० चारित्राचा. ॥ ६३ ॥ Jain Education Internatio KKARAN वापि, सविशेषं परार्पितम् । प्रत्यर्धयन्ति ये नैव तेभ्यः साप्युर्वरा वरा ॥ २ ॥” तं च थरहराविअवरामंडलं घडहडाविअ - पद्ययभूमितलं खडहडाविअ सिहरिसिहरं कडकडाविअसमग्ग मग्गमहीरुहनिअरं घुमघुमाविअसयलदिसिमंडलं गुमगुमाविअसयलनहयलं झलझलाविअसागरं कमकमाविअकायरं दमदमाविअमहासुहडजणं अंतो धमधमाविअदुट्टविज्जाहरगणं सलसलाविअसेसफणीसरं टलटलांविअआइवराहवरं उच्छलंत धूलिपडलेण इंपि अमत्तंडमंडल सोसिअ असेसजलासयजलं, पच्चक्खं उपायचक्कं व आगच्छंतं पिच्छिऊण सहसा संजायहि अयसको समुह होउमसको नडुम्मत्तविज्जाहरो तकरोव तकालं चैव पलाइऊण उत्तरसेढीपहुणो सङ्घपयारेहिं पवलतरस्स वाउवेगविज्जाहरेसरस्स सरणं पविट्टो । ताहे अरुणदेवेण सावलेवेण वाउवेगख परिंदो दूअण एवं भणिओ-भो विज्जाहराहिव ! न हवसि तुमंप इआणि, एयस्स दुण्णयकारयस्स जलंतगडरीए इव अतणो ठामि पवे पयच्छतो, जओ मुके पज्जलंते नीलमवि पज्जलेइ ॥ तदुक्तम् - " सर्वथा नष्टनैकट्यं, विपदे वृत्तशालिनाम् । वारिहारिघटी पार्श्वे, ताड्यते पश्य झल्लरी ॥ १ ॥” ता निविलंब निकासेहि नियठाणाओ एव एअं कीडयख व कुक्कुरं जइ अत्तणो कल्लाणमिच्छसि इच्चाइ दूअमुहेण सुणिता वाउवेगेण निस्समागमहाभिमाणसावेगेग तद्दृअमुहेण चैत्र पच्चुत्तरं कुमरस्स कहाविअं, जहा - भो कुमार ! कायरा चैत्र एवं वायार्डवरेण बीहाविज्जंति, न पुण अम्हारिसा तिजइकवीरपुरिसा, को वा तुमं भूचरकुमरमित्तो हरिणोव हरिणाहिवस्स विज्जाहराहिवस्स मम पुरओ ? ता कई सरणागयं एवं न रक्खेभि सरणागयपालणं हि परमो धम्मो सन्वेसिं, त्रितेसओ पुग खत्तिअसावयं साणं अम्हारिसाण, भणियं च - " आपन्नस्यार्तिहरणं, शरणागतरक्षणम् । त्यागः पुण्यानुरागश्च, राज्यलक्ष्मीलताम्बुदाः ॥ १ ॥ " ता एअस्स अगत्थं चितंनो तुमं चैव तं पाविहिसि, इच्चाइ दूअभणिअसगवतवयण सवणओ समुद्धसिरकोवेण अरुणदेवेण दुहावि महाबलेण महाबलेणेव सबओऽवि परि For Private & Personal Use Only 9.99% देशावकाश अरुणदेव वृत्तं ॥ ॥ ६३ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208