Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 123
________________ विज्ञेयं, यदृचे-' इअ संपत्तिअभावे जत्तापूआइ जणमणोरमणं । जिणजइविसयं सयलं पभावणा सुद्धभावेणं ॥१॥” व्याख्या-इति-पूर्वोक्तानां लब्धीनां विरहे, नहि सर्वत्रता लब्धयः सम्भवन्ति, विशिष्य निरतिशयेऽस्मिन् काले, किं कार्यमित्याह -यात्रा-तीर्थेषु सोत्सवं सङ्घन सह गमन, युगप्रधानादेर्वा वन्दनार्थ महा संमुखं यानं, पूजा-कुसुमार्चनं गुरूणां वा वन्दनकादिदानम् । आदिशब्दादभयदानसत्रागारपटहोद्घोषणादि, एवंरूपं देवगुरुविषय सर्वमप्यनुष्ठानं जनमनामीत्युत्पादकं त्रिकरणशुड्या कृतं प्रभावना भवतीति दर्शनसप्ततिकावृत्तौ॥ श्रावकास्तु प्रभावकाः श्रीतीर्थयात्राजिनप्रासादपतिमापतिष्ठासत्रागाराऽमारिपटहोद्घोषणाश्रीगुरुप्रवेशोत्सवकारणसोत्सवश्रीब्रह्मवतसम्यक्त्वादिप्रतिपत्तिसाधम्मिकवात्सल्यादिविविधपुण्यप्रकारैः श्रीजिनमतोन्नतिकारकाः प्रभावकत्वेन ज्ञेयाः । अत्र श्रीनेमिजिनाद्वर्षाणामष्टसहस्रयां व्यतिक्रान्तायां श्रीशत्रंजयरैवतयात्रार्थ साऽभिग्रहं प्रस्थितोऽन्तरा देवकृतविविधोपसर्गरक्षुब्धः श्रीरैवते स्नात्रजलैः प्राक्तनलेप्यमयबिम्बगलने खिन्नः षष्टिक्षपण्याऽराद्वांबादेशमाप्तश्रीब्रह्मेन्द्रकृतवज्रमयश्रीनेमिप्रतिमास्थापकः श्रीरत्नश्रावकः षट्त्रिंशत्सहस्रनव्यश्रीजिनमासादनवनवतिसहस्रश्रीजीर्णचैत्योद्धारसपादकोटिश्रीजिनबिम्बकारिश्रीसम्पतिभूपतिर्देशाष्टादशकामारिपवर्तकचतुर्दशशतमितनव्याहच्चैत्यषोडशसहस्रजीर्णोद्धारकारकद्वासप्ततिलक्षद्रव्यसाधम्मककरमोचकश्रीकुमारपालभूपालः चतुरुत्तरत्रयोदशशतनव्याहच्चैत्यत्रयोविंशतिशतजीर्णोद्धारसप्तशतसत्रागारपवर्तनाचगण्यपुण्यकीर्तनकारिश्रीवस्तुपालतेजपालौ श्रीशत्रुजयतीर्थषट्पञ्चाशटीस्वर्णेन्द्रमालापरिधायिद्वासप्ततिसहस्रटङ्कव्ययश्रीधर्मघोषमूरिपवेशोत्सवविधायकः साधुपेथडः द्वादशोत्तरशतदानशालापवर्तकः साधुजगडूश्चेत्यादयो दृष्टान्ताः स्पष्टा एव ॥ इति तपा०श्रीसोममुन्दरसूरिश्रीमुनिमुन्दरसूरिपट्टा तिष्ठितश्रीरत्नशेखरसूरिविरचिते श्रीआचारप्रदीपे 'दर्शनाचारप्रकाशको द्वितीयः प्रकाशः ॥२॥ For Privale & Personal use only Jain Education Intersnepal INI jिainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208