Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 135
________________ पह:5666666666 रिंदोवमाणमहप्पमाणदेहबलअणेगमहाविज्जाइबलदुद्धरिसोऽविअणेगसंगामदुस्सग्झजयपडागाहरणसंपतमहासुहडत्तणुक्करिसोवि सुकुमालबालमित्तेणवि तेण लीलाए विणिज्जिणिो , तदुक्तं श्रीगौतमभाषितेषु "सदा कला धम्मकला जिणाइ, सदा कहा धम्मकहा जिणाइ । सव्वं बलं धम्मबलं जिणार, सव्वं सुहं मुचिमुह जिणाइ ॥१॥" इओ अ पिडिपत्तेण अइरुचित्तेण दुकृत्तणमहण्णषेण तपिज्जाहरबंधवेण नडुम्मत्ताभिहाणेण पगईर छलप्पहागेग आम्हा व ऊप्पाडिऊण दप्पुटुरेण सिंधुरेण महीरुहोद महीसतणुरुहो अइदूरं गयणयलंमि समुल्लालिओ, पडिओ अ तकालं कत्थवि महविवरप्पडिसबमि महाकूवंमि, दिवसाओ सकद्दमवारिमज्झपडणाओ अप्फुडि अंगोवंगोऽवि निस्सरणोवायअदंस ण संचत्तजीविआसासंगो कहमवि तत्थ दुत्थत्तणेण चिठूइ, अहह महंनाणवि महंतसंकडपडणं, को वा कालवसाओ समे मुहं असुहं वा उव्वलजलहिजलं व निरंभिउं सक्को सक्कोवमोऽवि विक्कमेण ? । उक्तं हि-- "रामे प्रव्रजनं बलेनियमनं पाण्डोः सुतानां वनं, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरणं संचिन्त्य लङ्केश्वरे, सर्व कालवशादवाप्स्यति नरः कः कं परित्रायते ॥१॥” तारिसे विसमेऽवि समावडिए सो महाणुभावो दइवपरत्त गेण न दीण तणं धरेइ । यतः- “यो मे गर्भगतस्यापि, वृत्ति कल्पितवान् पयः । शेषचिन्ताविधानेऽपि, स कि सुप्तोऽथवा मृत: १ ॥१॥" एकोऽस्ति यस्त्रिजगतामुदयाय हेतुमी विस्मरिष्यति कथं तमनुस्मरन्तम् । पाताललग्नधरणीरसकर्ष गेन, वृक्षान् करोति सफलान् गिरिकन्दरस्थान् ॥ २॥ इत्यन्तरे तस्स मुहकम्मवसेगं समा-PA गया महतसद्दपसरतपडिसद्दविहिअजलजंतुनिवहमहक्खोहा तत्थेगा महागोहा, जाव सा पाणि पीऊण निस्सरिहिइ ताव हाहाहाहाहहहहहहहहररहमा रहरहरहरहर Jain Education International For Private & Personal use only Vrww.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208