Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 119
________________ थैव जज्ञे ॥ ४ ॥ तपस्विनः पष्टिवर्षशतपष्ठकृद्विष्णुकुमार भिक्षानाप्तिनिमित्तषण्मासीतपःकण्ठणकुमारपष्टिवर्षसहस्राचाम्ल कृत्सुन्दरीवर्षायोत्सर्ग स्थबाहुबलि विषमाभिग्रहग्राहिक्षपकर्षि कृष्णर्विषोडशवर्षाचामाम्लकारिश्रीजगचन्द्रसूरिममुखाः ॥ ५ ॥ विद्यावन्तः श्री आर्य खपुटाचार्य परकाय प्रवेश विद्यावज्जीव देवसू रिकलिकाल सर्वज्ञ श्रीहेम चन्द्रमूरिप्रमुखाः, तत्रार्यखपुटाख्यानमिदं भृगुच्छे बौद्धभक्तो वलमित्रो नाम नृपः, तत्र जैनावज्ञाकृतो बौद्धा मदोद्धता विद्यासिद्ध श्री आर्य खपुटाचार्यविनेयभागिनेभुवनेन वादे जिग्यिरे, तन्महिमानमसमानमाकर्ण्य कर्णाम्रेडपीडित इव गुडशस्त्र पुरात्तत्रागतो वृद्धकराचार्योऽपि तेन जितो, लज्जितोऽनशनेन मृतः गुडशस्त्रे यक्षो जातः, सङ्घ व्याधिधनहरणादिनोपदुद्राव, ततः सङ्घाहूता आचार्या यक्षस्य कर्णयोरुपानहौ बढ़वा हृदि पादौ दत्वा पटावृताः शेरते स्म, तज्ज्ञात्वा तत्रागतो नृपो यत्र यत्र पटमपसारयति तत्र तत्र स्फिजावेव पश्यति, ततो रुष्टृस्वदेहे महारानदापयत्, ते त्वन्तःपुरपुरन्ध्रीशरीरेषु लगन्ति स्म, तासामाक्रन्दाद्वैते जाते भीतो नृपः स्ररीन् क्षमयामास, यक्षोऽपि सूरिपादौ संवाहयंस्त्वद्भक्तोऽस्मीत्याह, गुरौ चैत्यान्निर्गते यक्षादयो वृहद्वृषत्कुण्डिके च सह चेलुः,नृपविज्ञप्त्या यक्षादयो विसृष्टाः स्वस्थानमगुः कुण्डिके तु ख्यात्यर्थं प्रतोळ्यां स्थापिते, नृपादानां श्राद्धीभवनेनैकच्छत्रं श्रीजिनमतसाम्राज्यमजनि । अन्यदा भृगुच्छे एकः क्षुल्लको गुप्तन्यस्तपुस्तिकापत्रवाचने नाकृष्टिविद्यां लब्ध्वा तथा सितवस्राच्छादितानि पात्राणि श्राद्धगृहेषु प्रेष्य यथेष्टमिष्टान्नभृतानि व्योम्न्यानीय भुङ्क्ते, गच्छसङ्घाभ्यां तर्जितो बौद्धानां मिलितः तथा तन्महिमानमवर्द्धयत्, तद्वृत्तं सङ्घमहितसाधुमुखाद् ज्ञात्वा श्रीगुरवस्तत्र प्रच्छन्नमायाताः खे शिलां विकुर्व्य भृवागच्छत्पात्राणि बभव्जुः, aat गुर्वागमं ज्ञात्वा धुलो नष्टः, सूरयः ससङ्घा बुद्धायतने प्राप्ताः, बुद्धो देवः शैलपयः संमुखमागत्य पदोलनः स्तुतिं चक्रे, एवं तत्र जिनमतं प्रभावितं । Jain Education ational For Private & Personal Use Only आर्य खपुट www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208