Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 98
________________ आ०प्र० दर्शनाचार ॥४१॥ निर्विभवस्तरुणी विधवा गुगी निरनुभावन अपमानितोऽभिमानी यद् दुःखं बहति तद. मनस्तापहेतुः, यदुक्तम्-" तरुणजनो निर्विभवस्तरुणी विधवा गगी निग नूपमम् ॥१॥" तदुःखद्नश्च स सम्पति देवपादान् प्रति जातु हादसौहार्दमपि हामाप दर्शयति तदापि न विश्वासार्हः, यत:"न विश्वसेत्पूर्व विरोधितस्य, शत्रोच मित्रत्वमुपागतस्य । दग्यां गुहां पश्यत घूक कपूर्णी, काकादत्तेन हुताशनेन ॥१॥" तस्माद्यावनिभृतवृत्तिनगरान्तनत्वा सूत्रधारशस्त्रैर्नव्यां कीलिका निर्माय पश्चादत्राग पागच्छामि तावताऽत्यन्तमवहितवृत्त्या वृक्षव्रतव्यावन्तरितः सदेवीकैर्देवपादैस्तथा स्थेयं यथा कोऽपि न वेत्तीत्यादिदृढोक्तिपरस्सरमेल सस्मतत्पुरान्तर्न कश्चिन्मामुपलक्षयतीति निःशचिटटहासन्नवाद्याकुट्याँ गत्वा रथचक्रघटनायसनावरप तस्य सकाशाकोकाशः कीलिकाघटना विभिशानि कानिचिद्याचितवान् , साऽप्यन्ता स्वष्ट दानपना यावद्यया तावद् घटनविज्ञानकरसिकतया तन्निष्पिपादयिपितं चक्रं तत्क्षणादेव निष्पादयामास कोकोसस्तादृशं यादृशं स्वयम व तिष्ठति करान्मुक्तं च सद् दिव्यचक्रमिव स्वयमेव परिवंभ्रम्यत्पुरतो याति तावद्यावत्कुट्यादि, कुड्यादिप्रतिहतं च पुनस्तथैव पवादायाति,अहहाऽसमासः कोऽपि कलाकौशलरसः यत्परवशः प्राणी स्वहिताहितार्थमपि न परिभावयति । यो पा यत्र हि कौशलभृत्तद्योगेऽसौ प्रवर्तते मोकाशः कृतोऽन्यथा चक्रमकन तथा ? ।। २ ।। यद्वा यो यत्र हि कौशलभृत्तद्योगेऽसौ प्रवर्तते परवान् । नो चेरिक सौमित्रिः शम्बूकवधं मुधा व्यदधात् ? ॥१॥ तस्मिंश्च चक्रे परीक्षार्थ परिभ्रमयति निशानायितोपकरणान्यानाय यावचनाजगनवान तावत तावत्समयमध्ये ताक्षसति कोकाशरथकृति सोऽपि वर्द्धकिरानायितोपकरणान्यानीय यावत्ता मसदृशं तच्चकुमाश्चर्यचक्रवि साक्षानिरीक्ष्य दक्षतया चिन्तयामास-नियतमयमनया नयाऽनन्यसामान्यया कलया कोकाश एव | कोकाशा भवति, न हीदृग्निस्तुलकलावानिखिलेऽपि क्षोणिमण्डले कोऽप्यन्यो दृहपूर्वः श्रुतपूर्वो, कारागार० वावा, इमं चातिप्रौढविद्वेषिवयस्यमत्रागतं ॥४१ Jain Education inter For Private & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208