Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 84
________________ आ०प्र० रिव वसुधावलयविलोकनार्थ मरुत्पथपथेन प्रतिष्ठते स्म विदितगगनगमननिबन्धनकीलिकाविन्यासेन कोकासेन साकं, क्रमादर्शनाचारदनेककौतुकानि स्वचक्षुर्विषयं नयनानाकानननदीनगरग्रामसीमादि युगपदिवोल्लयन् लध्वेव यावदतुच्छभृगुकच्छपुरोपरि ॥३४॥ धरित्रीपतिर्गच्छति स्म तावत्पृच्छति स्म सविस्मयं पट्टदेवी नृदेवम्-देव ! देवपुरस्यापि प्रवरसमृदया जित्वरं किंनामेदं नगरम् ? आपात किं नाम्नी चेयं स्रोतस्विनी त्रिदशस्रोतस्विनीव निर्मलनीरपूरविभ्राजिनीति, ततः पृथ्वीपतिः तन्नामादि सम्यकस्वरूपमजानन् SH RI यावन्न प्रतिवदति वदति स्म तावत्तन्नामादि विदितपूर्वी विज्ञानधुर्वीधुरन्धरः कोकासरथकृतर:-स्वामिन् । श्रीमुनिसुव्रतस्वामिविंशतितमतीर्थकृत्पदपद्मपाविताभ्यन्तरं भृगुकच्छनामतनगरं, इयं पुनः पौराणां सर्वाङ्गीणशर्मदा निर्वीडपरिक्रीडमानमानव्यतीतप्रीतसितच्छदचक्रवाकाबनेकरंगद्विहंगममिथुननानाविधक्रीडाकौतुकर्नभःसंचारिणां खेचरकिन्नरादिमिथुनानामपि नर्मदा नर्मदा नाम नदी, अस्मिश्च पुरे पुरा सुरासुरसेव्यः समुत्पन्नदिव्यकेवल: श्रीमुनिसुव्रतस्वामी दक्षिणाशा-66 मुखमण्डनात् प्रतिष्ठानपुरपत्तनादेकस्यामेव यामिन्यां षष्टियोजनीमतिक्रम्यागतो यागे जुहुपितं सर्वाङ्गसल्लक्षणभूषित हयवरं पूर्वभवस्व मित्रं पूर्वभवकथनादिना जनितजातिस्मृति प्रतिबोध्य कृतसर्वसच्चित्तपरित्यागं स्थिरीकृतदृढधर्मानुरागं सौधकल्पे कल्पेश्वरसमानद्धित्रिदशश्रियं प्रापयामास । तेन च सुरवरेण कृतज्ञप्रवरेण तदैव तत्र समेत्य प्रधाने स्वामिसमवसरणस्थाने नूनं रत्नमयं महीयस्तरं विहारवरं निर्माय तदन्तः कृतत्रिजगज्जनमनोऽभिमतपूर्ति वत्स्वामिश्रीमुनिसुव्रतनाथमूर्तिः तत्पुरस्तुणतुरङ्गमरूपा पाग्भवनिजमूर्तिश्च स्थापयाश्चक्रे, तत्प्रभृत्यश्वावबोधतीर्थता तस्य प्रसिद्धिमध्यासामास, सोऽपि देव निःशकि० आसन्नसिद्धिकतया निणिक्तभक्तिभाविततया निरन्तरं निर्मितश्रीमुनिसुव्रतस्वामिपदपद्मसेवः सार्वत्रिकयात्रिकलोक-कोकाशच. सकलाभिलषितपूरणेन चिरकालं तत्तीर्थ प्रभावयामास, कालान्तरै च तत्रैवैका वटशबलिका प्राम्भववैराविर्भूतव्यापादनेच्छ- JEE||३४॥ SSSSSSSSSSST ANi For Privale & Personal use only Jain Education Internal library

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208