________________
द्वारं ॥ प्ररूपणाद्वारप्पया य १ नवहाकविहो व ६ भवदर्शयति-षट्पदाचा
नमस्कार वि०१
आवश्यक- द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः। इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छुद्धिनिमित्त इति गाथार्थः हारिभ
। ८९०॥ द्वारं ॥ प्ररूपणाद्वारप्रतिपादनायाऽऽहद्रीया
दुविहा परूवणा छप्पया य १ नवहा य २ छप्पया इणमो। ॥३७९॥
किं १ कस्स २ केण व ३ कहिं ४ किचिरं ५ काविहो व ६ भवे ॥ ८९१॥ व्याख्या-'द्विविधा' द्विप्रकारा प्रकृष्टा-प्रधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति, द्वैविध्यं दर्शयति-षट्पदा च नवधा च-नवप्रकारा नवपदा चेत्यर्थः, चशब्दात् पञ्चपदा च, तत्र 'छप्पया इणमो' षट्पदेयं षट्पदा इदानी वा, किं? कस्य ? केन वा कवा? कियच्चिरं ? कतिविधो वा भवेन्नमस्कार इति गाथासमुदायार्थः॥ ८९१॥ तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहकिं?जीवो तप्परिणओ(दा०१) पुव्वपडिवन्नओउ जीवाणं जीवस्स व जीवाण व पडुच्च पडिवजमाणं तु॥८९२॥
___ व्याख्या-किंशब्दः क्षेपप्रश्ननपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देशः सर्वलिङ्गैः || सह यथायोगमभिसम्बध्यते, किं सामायिक ? को नमस्कारः, तत्र नैगमाद्यशुद्धनयमतमधिकृत्याजीवादिव्युदासेनाह
जीवो नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, यथाऽऽहुस्तन्मतावलम्बिनः-पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहती'त्यादि, तथा तन्नयविशेषापेक्षयैव मा भूदविशेषो ग्राम इत्यतो नोस्कन्धो नोग्राम इति वाक्यशेषः, सोस्तिकायमयः स्कन्धः, तद्देशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्क
SSSSSSSSSSSSS
॥३७९॥
Jain Education
For Personal &Private Use Only
wagainelibrary.org