Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 454
________________ आवश्यकहारिभद्रीया ॥४७८॥ शब्दी, तत्राऽऽयः प्रत्याप्रत्याख्यामीति, अथवा चक्षिक घनकार नामस्थापनाद्रव्यक्षेत्र 5*55SSES कृतः-प्रशस्तोऽप्रशस्तश्च, तत्र 'सम्मत्ताई पसत्थ'त्ति सम्यक्त्वादीनाम् , आदिशब्दाद् ज्ञानचरणपरिग्रहः, प्रशस्तः युज्य- सामायिकतेऽनेन करणभूतेनाऽऽत्माऽपवर्गेणेतिकृत्वा, 'इयरो उ विवरीओत्ति इतरस्तु मिथ्यात्वादियोगः, 'विपरीत' इत्यप्रशस्तो निक्षेपनि वर्तते, युज्यतेऽनेनाऽऽत्माऽष्टविधेन कर्मेणेतिकृत्वाऽयं गाथार्थः॥ १०३९ ॥ सावा योगमिति व्याख्यातौ सूत्रावयवा वि०१ विति, अधुना प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूप्यते, इह प्रत्याख्यामीति वा प्रत्याचक्षे इति वा उत्तमपुर-14 पैकवचने द्विधा शब्दौ, तत्राऽऽद्यः प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ् आभिमुख्य ख्या प्रकथने, प्रतीपं आभिमुख्येन ख्यापनं सावद्ययोगस्य करोमि प्रत्याख्यामीति, अथवा 'चक्षिङ् व्यक्तायां वाचि' प्रतिषेधस्याऽऽदरेणाभिधानं करोमि प्रत्याचक्षे, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदं च षट्प्रकारं नामस्थापनाद्रव्यक्षेत्रातीच्छाभावभेदभिन्नमिति, *तत्र च नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यप्रत्याख्यानादि प्रतिपादयन्नाहदव्वंमि निण्हगाई ३ निव्विसयाई अहोइ खित्तंमि४भिक्खाईणमदाणे अइच्छ५ भावे पुणो दुविहं ६॥१०४०॥ । व्याख्या-द्रव्यमिति द्वारपरामर्शः, 'निण्हगाईत्ति निवादिप्रत्याख्यानम् , आदिशब्दाद् द्रव्ययोर्द्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानमिति, "निविसयाई य होइ खित्तमित्ति निर्विषयादि च भवति क्षेत्र इति, तत्र निर्विषयस्याऽऽदिष्टस्य क्षेत्रप्रत्याख्यानम् , आदिशब्दानगरादिप्रतिषिद्धपरिग्रहः, "भिक्षादीनामदानेऽति[ग] ॥४७८॥ च्छे'ति भिक्षणं-भिक्षा प्राभृतिकोच्यते, आदिशब्दाद् वस्त्रादिपरिग्रहः, तेषामदाने सत्यतिगच्छेति वचनमतीच्छेति वेति *तथा चाह-नाम ढवणा दबिए खित्तमदिच्छा य भावओ तं च । नामाभिहाणमुत्तं ठवणागारक्खनिक्खेवो॥1॥ इति गाथा कचित् ॥ दिच्छेति वा अतिगच्छप्रत्या० www.jainelibrary.org Jan Education International For Personal & Private Use Only

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478