Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रस्पर्शि
आवश्यकहारिभद्रीया
कनि० वि०१
॥४८२॥
णाणुजाणइ एस बितिओरण कारवेति णाणुजाणइ एस तइओ ३ एए तिन्निभंगामणेण वायाए लद्धा, अन्नेवितिन्नि, मणेणं : कारण य एमेव लभंति ३, तहाऽवरेवि वायाए काएणय लब्भंति तिन्नि तिन्नि ३, एवमेव एए सबेणव, एवं पञ्चमोऽप्युक्तो मूलभेद इति।इयाणि छछो-ण करेइ ण कारवेइमणेणं एस एको, तह य ण करेइ करेंतं णाणुजाणइमणेणं एस बितिओ, ण कारवेइ करेंतंणाणुजाणइ मणसैव तृतीयः, एवं वायाएकाएणवि तिन्नि तिण्णि भंगालभंति, उक्तःषष्ठोऽपिमूलभेदः, अधुना सप्तमोभिधीयते इति–ण करेइ मणेणं वायाए काएणय एक्को, एवंण कारवेइ मणादीहिं एस बितिओ, करेंतंणाणुजाणइत्ति तइओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमः-ण करेइ मणेणं वायाए एक्को तहा मणेण काएण य एस बितिओ, तहा | वायाए काएण य एस तइओ, एवं ण कारवेइ एत्थवि तिन्नि भंगा एवमेव लब्भंति, करतं णाणुजाणइ एत्थ वि तिण्णि, एष उक्तोऽष्टमः । इदानीं नवमः-न करेइ मणेण एक्को १ण कारवेइबितिओ २ करेंतं णाणुजाणइ एस तइओ, एवं वायाए
SAROSAROSAGROCESS*
नानुजानाति एष द्वितीयः २ न कारयति नानुजानाति एष तृतीयः ३ एते त्रयो, भङ्गा मनसा वाचा लब्धाः अन्येऽपि त्रयो, मनसा कायेन चैवमेव लभ्यन्ते ३तथाऽपरेऽपि वाचा कायेन च लभ्यन्ते त्रयः २, ३, एवमेते सर्वे नव, एवं पञ्चमोऽप्युक्तो मूलभेदः ५ इति । इदानी षष्ठो-न करोति न कारयति मनसा एष एकः, तथैव न करोति कुर्वन्तं नानुजानाति मनसा एष द्वितीयः, न कारयति कुर्वन्तं नानुजानाति मनसैव तृतीयः, एवं वाचा कायेनापि अयस्त्रयो भङ्गा लभ्यन्ते ६ । न करोति मनसा वाचा कायेन चैकः, एवं न कारयति मनादिभिरेष द्वितीयः, कुर्वन्तं नानुजानातीति तृतीयः । न करोति मनसा वाचा एकः तथा मनसा कायेन च एप द्वितीयः तथा वाचा कायेन च एष तृतीयः, एवं न कारयति अत्रापि त्रयो भङ्गा एवमेव लभ्यन्ते, कुर्वन्तं नानुजानाति अत्रापि त्रयः ८ । न करोति मनसा एकः न कारयति द्वितीयः कुर्वन्तं नानुजानाति एष तृतीयः, एवं वाचा
09552952055
॥४८२॥
Jain Education
a
For Personal & Private Use Only
Planelibrary.org

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478