Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 460
________________ आवश्यक हारिभ सूत्रस्पर्शिकनिक वि०१ द्रीया ॥४८॥ ख्यानभेदाभिधानेऽप्यदोषत्वादित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र 'सीयालं भंगसर्य'ति-एतद्भाव्यते, 'सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं ॥१॥तिन्नि तिया तिन्नि दुगा तिन्निक्किक्का य होति ४ योगेसुं । तिदुएक्कं तिदुएक तिदुएक्कं चेव करणाई ॥२॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं च । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥३॥' का पुनरत्र भावना ?, उच्यते-ण करेइ ण कारवेइ करेंतमपि अण्णं ण समणुजाणइ मणेणं वायाए काएणं एस एक्को भेओ १। चो०-न करेईच्चाइतिगं गिहिणो कह होइ देसविरअस्स। आ०-भन्नइ विसयस्स बहिं पडिसेहो अणुमईएवि ॥४॥ केई भणंति गिहिणो तिविहंतिविहेण नत्थि संवरणं । तं णजओ णिदिलं पन्नत्तीए विसेसेउं ॥ ५ ॥ तो कह निजुत्तीएऽणुमइणिसेहोत्ति ? सो सविसयंमि । सामण्णेणं नत्थि उ तिविहं तिविहेण को दोसो ? ॥६॥ पुत्ताईसंतइणिमित्तमित्तमेक्कारसिं पवण्णस्स । जंपति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि॥७॥ १ सप्तचत्वारिंशं शतं भङ्गानां गृहिप्रत्याख्यानभेदपरिमाणम् । तच्च विधिनतेन भावयितव्यं प्रयत्नेन ॥१॥ त्रयस्त्रिकास्त्रयो द्विकालय एककाच भवन्ति योगेषु । त्रयो द्वावेकस्त्रयो द्वावेकवयो द्वावेकश्चैव करणानि ॥२॥ प्रथमे लभ्यते एकः शेषेषु पदेषु त्रिकं त्रिक त्रिकं च । द्वौ नवको त्रिकं द्वौ नवको त्रिगुणिते सप्तचत्वारिंशं भङ्गशतम् ॥३॥ न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति मनसा वाचया कायेनेष एको भेदः । चोदक:-न करोतीत्यादित्रिक गृहिण| | कथं भवति देशविरतस्य । आचार्य आह-भण्यते विषयावहिः प्रतिषेधोऽनुमतेरपि ॥ ४॥ केचिद् भणन्ति गृहिणनिविधंनिविधेन नास्ति संवरणम् । तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य ॥ ५॥ तत्कथं नियुक्ती अनुमतिनिषेधः इति?, स स्वविषये । सामान्येन नास्त्येव त्रिविधंत्रिविधेन को दोषः॥ ६ ॥ पुत्रादिसंततिनिमित्तमात्रेणैकादशी प्रपन्नस्य । जल्पन्ति केचिद्गृहिणो दीक्षाभिमुखस्य त्रिविधमपि ॥७॥ ॥४८॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478