Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 470
________________ आवश्यकहारिभद्रीया कनिक ॥४८६॥ गरहावि तहाजाईअमेव नवरं परप्पगासणया। व्वंमि मरुअनायं भावेसु बहू उदाहरणा ॥१०५०॥ सूत्रस्पर्शिव्याख्या-गोऽपि 'तथाजातीयैवेति निन्दाजातीयैव, नवरमेतावान् विशेषः-परप्रकाशनया गर्दा भवति, या गुरोः प्रत्यक्षं जुगुप्सा सा गति, 'परसाक्षिकी गति वचनाद्, असावपि चतुर्विधैव, तत्र नामस्थापने अनादृत्यैवाह-'दबंमि वि०१ मरुअणायं भावेसु बहू उदाहरण'त्ति । तत्र द्रव्यगर्हायां मरुकोदाहरणं, तच्चेदम्-आणंदपुरे मरुओ एहसाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविणए ण्हुसाए समं संवासं गओमित्ति । भावगाए साधू उदाहरणं-'गंतूणी गुरुसगासे काऊण य अंजलिं विणयमूलं । जह अप्पणो तह परे जाणावण एस गरहा उ ॥१॥'त्ति गाथार्थः ॥१०४९॥ तत्र निन्दामि गर्हामीत्यत्र गर्दा जुगुप्सोच्यते, तत्र किं जुगुप्से ?, 'आत्मानम्' अतीतसावद्ययोगकारिणमश्लाध्यम्, अथ|वाऽत्राणम्-अतीतसावद्ययोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनमतीतंसावद्ययोगं सततभवनप्रवृत्तं निवर्तयामीति, 'व्युत्सृजामीति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामि-त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, अतीतसावद्ययोगं व्युत्सृजामीति वा, अव| शब्दोऽधःशब्दस्यार्थे विशेषेणाधः सृजामीत्यर्थः, नन्वेवं सावधयोगपरित्यागात् करोमि भदन्त ! सामायिकमिति सावद्य ॥४८६॥ योगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं व्यवसृजामीति प्रयुक्त तद्विपक्षत्यागो मांसभक्षणनि वृत्तिरभिधीयते, एवं सामायिकानन्तरमपि प्रयुक्त व्यवसृजामिशब्दे तद्विपक्ष आनन्दपुरे मरुकः खुषया समं संवासं कृत्वा उपाध्यायाय कथयति, यथा स्वप्ने स्नुषया समं संवासं गतोऽस्मीति । भावगर्हायां साधुरुदाहरणम्गत्वा गुरुसकाशं कृत्वा चाञ्जलिं विनयमूलम् । यथाऽऽस्मनस्तथा परेषां ज्ञापनमेषा गहरे तु ॥१॥ Jain Education International For Personal & Private Use Only manjainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478