Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 473
________________ विवाएमित्ति परामुसियमुत्तिमंगं, जाहे लोयं कयंति, तओ संवेगमावण्णो महया विसुज्झमाणपरिणामेण अत्ताणं निंदिन पयत्तो, समाहियं चणेण पुणरवि सुक्कं झाणं । एत्थंतरंमि सेणिएणवि पुणोऽवि भगवं पुच्छिओ-भगवं ! जारिसे झाणे संपइ पसन्नचंदो वट्टइ तारिसे मयस्स कहिं उववाओ?, भगवया भणियं-अणुत्तरसुरसुति, तओ सेणिएण भणियं-पुवं किमन्नहा परूवियं उआहु मया अन्नहा अवगच्छियंति ?, भगवया भणियं-न अन्नहा परूवियं, सेणिएण भणियं-किं |वा कहं वत्ति, तओ भगवया सबो वुत्तंतो साहिओ । एत्थंतरंमि य पसन्नचंदसमीवे दिवो देवदुंदुहिसणाहो महन्तो कलयलो उद्धाइओ, तओ सेणिएण भणियं-भगवं! किमेयंति ?, भगवया भणियं-तस्सेव विसुज्झमाणपरिणामस्स केवलणाणं समुप्पण्णं, तओ से देवा महिमं करेंति । एस एव दबविउस्सग्गभावविउस्सग्गेसु उदाहरणं ॥ साम्प्रतं समाप्तौ यथाभूतो|ऽस्य कर्ता भवति सामायिकस्य तथाभूतं संक्षेपतोऽभिधित्सुराहसावजजोगविरओ तिविहं तिविहेण वोसिरिअ पावं । सामाइअमाईए एसोऽणुगमो परिसमत्तो ॥१०५२॥ १ व्यापादयामीति परामृष्टमुत्तमाङ्गं, यदा लोचः कृत इति, ततः संवेगमापन्नः महता विशुध्यमानपरिणामेनात्मानं निन्दितुं प्रवृत्तः, समाहितं चानेन पुनरपि शुक्ल ध्यानं । अत्रान्तरे श्रेणिकेनापि पुनरपि भगवान् पृष्टः-भगवन् ! यादृशे ध्याने सम्प्रति प्रसन्नचन्द्रो वर्त्तते तादृशे मृतस्य क्वोपपातः?, भगवता भणितं-अनुत्तरसुरेष्विति, ततः श्रेणिकेन भणितं-पूर्व किमन्यथा प्ररूपितमुताहो मयाऽन्यथाऽवगतमिति ?, भगवता भणितं-नान्यथा प्ररूपित, श्रेणिकेन | भणितं-किं वा कथं वेति !, ततो भगवता सर्वो वृत्तान्तः कथितः । अत्रान्तरे च प्रसन्नचन्द्रसमीपे दिव्यो देवदुन्दुभिसनाथो महान् कलकल उत्थितः, ततः श्रेणिकेन भणितं-भगवन् ! किमेतदिति ?, भगवता भणितं-तस्यैव विशुध्यमानपरिणामस्य केवलज्ञानं समुत्पन्नं, ततस्तस्य देवा महिमानं कुर्वन्ति । एष एव द्रव्यव्युत्सर्गभावव्युत्सर्गयोरुदाहरणं । Jain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478