Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 474
________________ आवश्यकहारिभद्रीया | सूत्रस्पाश कनि० वि०१ ॥४८८॥ व्याख्या-सावद्ययोगविरतः, कथमित्याह-त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावद्ययोगविरतःसन् त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यं, 'सामायिकादौ'सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादौ सूत्र इति, आदिशब्दात् सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः॥१०५२॥उक्तोऽनुगमः, सम्प्रति नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूदैवम्भूतभेदभिन्नाः खल्वोधतः सप्त भवन्ति, स्वरूपं चैतेषामधः सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तथा चाऽऽहविजाचरणनएसुं सेससमोआरणं तु कायव्वं । सामाइअनिलुत्ती सुभासिअत्था परिसमक्ता ॥१०५३॥ व्याख्या-'विजाचरणनएसुं'ति विद्याचरणनययोः ज्ञानक्रियानययोरित्यर्थः, 'सेससमोयारण तु काय'ति शेषनयसमवतारः कर्तव्यः, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-तौ च वक्तव्यौ, सामायिकनियुक्तिः सुभाषितार्था परिसमाप्तेति प्रकटार्थमिति गाथार्थः ॥ १०५३ ॥ साम्प्रतं स्वद्वार एव शेषनयान्तर्भावेनाधिकृतमहिमानौ अनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहितौ ज्ञानचरणनयात्रुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामIष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चाऽऽहनायंमि गिण्हिअब्वे अगिण्हिअव्वमि चेव अत्थंमि । जइअव्वमेव इअ जो उवएसो सो नओ नाम ॥१०५४॥ व्याख्या 'नायंमित्ति ज्ञाते सम्यकपरिच्छिन्ने 'गिहियवेत्ति ग्रहीतव्ये उपादेये 'अगिण्हियवमित्ति अग्रहीतव्ये अनु ॥४८८॥ Jalt Educati o nal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478