Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 472
________________ आवश्यकहारिभद्रीया सूत्रस्पर्शिकनि० वि०१ ॥४८७॥ जो असंजायबलं पत्तं रजे ठविऊण पबइओ, सो तवस्सी दाइगेहिं परिभविजइ, णयरं च उत्तिमक्खयं पवणं ताव, एवमणेण बहुओ लोगो दुक्खे ठविओत्ति अदवो एसो, तस्स तं सोऊण कोवो जाओ, चिंतियं चऽणेण-को मम पुत्तस्स अवकरेइत्ति ?, नूणममुगो, ता किं तेण ?, एयावत्थगओ णं वावाएमि, माणससंगामेण रोद्दझाणं पवन्नो, हत्थिणा हत्थिं विवाएइत्ति, विभासा । एत्थंतरे सेणिओ भगवं वंदओ णीइ, तेणवि दिट्ठो वंदिओ य, अणेण ईसिपि न य निज्झाईतओ, सेणिएण चिंतियं-सुक्कज्झाणोवगओ एस भगवं, ता एरिसंमि झाणे कालगयस्स का गइ भवइत्ति भगवंतं पुच्छिसं, तओ गओ वंदिऊण पुच्छिओऽणेण भगवं-जंमि झाणे ठिओमए वंदिओ पसन्नचंदो तंमि मयस्स कहिं उववाओ भवइ?. भगवया भणियं-अहे सत्तमाए पुढवीए, तओ सेणिएण चिंतियं-हा! किमेयंति?, पुणो पुच्छिस्सं। एत्थंतरंमि अपसन्नचंदस्स माणसे संगामे पहाणनायगेण सहावडियस्स असिसत्तिचक्ककप्पणिप्पमुहाई खयं गयाइं पहरणाई, तओऽणेण सिरत्ताणेणं योऽसंजातबलं पुत्रं राज्ये स्थापयित्वा प्रबजितः, स तपस्वी दायादैः परिभूयते, नगरं चोत्तमं क्षयं प्रपन्नं तावत्, एवमनेन बहुको लोको दुःखे | स्थापित इत्यद्रष्टव्य एषः, तस्य तत् श्रुत्वा कोपो जातः, चिन्तितं चानेन-को मम पुत्रमपकरोतीति ?, नूनममुकः, तत् किं तेन ?, एतदवस्थागतो (ऽपि)तं व्यापादयामि, मानससंग्रामेण रौद्रं ध्यानं प्रपन्नः, हस्तिना हस्तिनं व्यापादयतीति विभाषा । अत्रान्तरे श्रेणिको भगवन्तं वन्दितुं निर्गच्छति, तेनापि दृष्टो बन्दितश्च, अनेनेपदपि न च निर्ध्यातः, श्रेणिकेन चिन्तितं-शुक्लध्यानोपगत एष भगवान्, तदीडशे ध्याने कालगतस्य का गतिर्भवतीति भगवन्तं प्रक्ष्यामि, ततो गतो वन्दित्वा पृष्टोऽनेन भगवान्-यस्मिन् ध्याने स्थितो मया वन्दितः प्रसन्नचन्द्रस्तस्मिन्मृतस्य क्वोपपातो भवति ?, भगवता भणितं-अधः सप्तम्यां पृथिव्यां, ततः श्रेणिकेन चिन्तितं-हा किमेतदिति ?, पुनः प्रक्ष्यामि । अत्रान्तरे च प्रसन्नचन्द्रस्य मानसे संग्रामे प्रधाननायकेन सहापतितस्यासिशक्तिचक्रकल्पनीप्रमुखानि क्षयं गतानि प्रहरणानि, ततोऽनेन शिरस्त्राणेन ॥४८७॥ Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478