Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 469
________________ केवली आसाइओत्ति, इयं भावपडिक्कमणं । एत्थ गाहा–'जइ य पडिक्कमियवं अवस्स काऊण पावयं कम्मं । तं चेव न कायचं तो होइ पए पडिक्कतो॥१॥'त्ति गाथार्थः॥ १०४८॥ इह च प्रतिक्रमामीति भूतात सावद्ययोगान्निवर्तेहमित्युक्तं भवति, तस्माच्च निर्वृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामीति गर्हापि, अन निन्दामीति जुगुप्सेत्यर्थः गर्हामीति च तदेवोक्तं भवति, एवं तर्हि को भेद एकार्थत्वे ?, उच्यते, सामान्यार्थाभेदेऽपीष्टविशेषार्थो गर्दाशब्दः, यथा सामान्ये गमनार्थे गच्छतीति गौः, सर्पतीति सर्पः, तथाऽपि गमनविशेषोऽवगम्यते, शब्दार्थादेव, एवमिहापि निन्दागहयोरिति ॥ तं चार्थविशेष दर्शयति सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो । व्वे चित्तयरसुआ भावेसुबह उदाहरणा ॥१०४९॥ ___ व्याख्या-सचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, उक्तं च-"आत्मसाक्षिकी निन्दा“तीए चउक्कनिक्खेवोत्ति तस्यां तस्या वा नामादिभेदचतुष्को निक्षेप इति, तत्र नामस्थापने अनाहत्याऽऽह-'दवे चित्तकरसुया भावेसु बहू उदाहरण त्ति द्रव्य निन्दायां चित्रकरसुतोदाहरणं, सा जहा रण्णा परिणीया अप्पाणं किंदियाइयत्ति, भावनिन्दायां सुबहून्युदाहरणानि योगसङ्ग्रहेषु वक्ष्यन्ते, लक्षणं पुनरिदं-'हा! दुछु कयं हा ! दुट्ठ कारियं दुटु अणुमयं इत्ति । |अंतो अंतो डज्झइ पच्छातावेण वेवंतो ॥१॥ त्ति गाथार्थः॥१०४९॥ | केवल्याशातित इति, इदं भावप्रतिक्रमणं । अत्र गाथा-यदि च प्रतिक्रान्तव्यमवश्यं कृत्वा पापकं कर्म । तदेव न कर्त्तव्यं तदा भवति पदे प्रतिक्रान्तः | ॥३॥ इति २ सा यथा राज्ञा परिणीताऽऽत्मानं निन्दितवतीति ।३ हा दुछु कृतं हा दुष्टु कारितं दुष्ठ नुमतं इति । अन्तरन्तर्दयते पश्चात्तापेन चैवान्तः (वेपन)॥१॥इति । Jain EducatiohnAPonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478