Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 468
________________ आवश्यक हारिभद्रीया ॥४८५॥ ताओ य ताव पडिकंताओ, मियावई आलोएउं पवत्ता, अजचंदणाए भण्णइ-कीस अजे ! चिरं ठियासि ?, न जुत्तं ||सत्रस्पर्शिनाम तुमं उत्तमकुलप्पसूयाए एगागिणीए चिरं अच्छिउंति, सा सम्भावेण मिच्छामिदुक्कडंति भणमाणी अजचंदणाए पाए कनि० पडिया, अजचंदणा य ताए वेलाए संथारं गया, ताहे निद्दा आगया, पसुत्ता, मियावईएवि तिवसंवेगमावण्णाए पाय- वि०१ पडियाए चेव केवलणाणं समुप्पण्णं । सप्पो य तेणंतेणमुवागओ, अज्जचंदणाए य संथारगाओ हत्थो ओलंबिओ, मियावईए मा खजिहितित्ति सो हत्थो संथारगं चडाविओ, सा विउद्धा भणइ-किमयंति?, अन्जवि तुमं अच्छसित्ति मिच्छामि दुक्कडं, निद्दप्पमाएणं ण उहावियासि, मियावई भणइ-एस सप्पो मा भे खाहिइत्ति अतो हत्थो चडाविओ, सा भणइकहिं ? सो, सा दाएइ, अज्जचंदणा अपेच्छमाणी भणइ-अजे ! किं ते अइसओ?, सा भणइ-आमं, तो किं छाउमथिओ केवलिओत्ति ?, भणइ-केवलिओ, पच्छा अजचंदणा पाएसु पडिऊण भणइ-मिच्छामि दुक्कडंति, ताश्च तावत्प्रतिक्रान्ताः, मृगावत्यालोचितुं प्रवृत्ता, आर्यचन्दनया भण्यते-कथमायें ! चिरं स्थिताऽसि ?, न युक्तं नाम तव उत्तमकुलप्रसूताया एका. किन्याः चिरं स्थातुमिति, सा सद्भावेन मिथ्या मे दुष्कृतमिति भणन्ती आर्यचन्दनायाः पादयोः पतिता, आर्यचन्दना च तस्यां बेलायां संस्तारके स्थिता, तदा निद्रा|ऽऽगता, प्रसुप्ता, मृगावत्या अपि तीवसंवेगमापनायाः पादपतिताया एव केवलज्ञानं समुत्पन्नं । सर्पश्च तेन मार्गेणोपागतः, आर्यचन्दनायाश्च हस्तः संस्तारकादवलम्बितः, मृगावत्या मा खादीदिति स हस्तः संस्तारके चटापितः, सा विबुद्धा भणति-किमेतदिति, अद्यापि त्वं तिष्ठसीति मिथ्यामेदुष्कृतं, निद्राप्रमादेन नोत्थापिताऽसि, मृगावती भणति-एष सो मा भवन्तं खादीदिति भावत्को (अतो)हस्तश्चटापितः, सा भणति-क सः?, सा दर्शयति, आर्यचन्दना अपश्यन्ती भणति-आयें किं तवातिशयः ?, सा भणति-ओम् , तर्हि किं छान स्थिकः कैवलिक इति?, भणति-कैवलिकः, पश्चादार्यचन्दना पादयोः पतित्वा भणति-मिथ्या मे दुष्कृतमिति में ॥४८५॥ Jain Education K For Personal & Private Use Only Enelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478