Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
| पंच्छा कुंभगारेण तस्स खुड्डगस्स कन्नामोडओ दिन्नो, सो भणइ - दुक्खाविओऽहं, कुंभगारो भणइ-मिच्छामि दुक्कडं, एवं सो पुणो पुणो कन्नामोडियं दाऊण मिच्छादुक्कडंति करेइ, पच्छा चेलओ भणइ - अहो सुंदरं मिच्छामिदुक्कंडति, कुंभगारो भणइ - तुज्झवि एरिसं चैव मिच्छा दुक्कडंति, पच्छा ठिओ विंधियवस्स । 'जं दुक्कडंति मिच्छा तं चैव णिसेवई पुणो पावं । पच्चक्खमुसावाई मायाणियडिप्पसंगो य ॥ १ ॥ एयं दवपडिक्कमणं ॥ भावप्रतिक्रमणं प्रतिपादयति — भाव इति द्वारपरामर्श एव, 'तदुपयुक्त एव' तस्मिन् अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणं, तच्चेदम्-भगवं वद्धमाणसामी कोसंबीए समोसरिओ, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा ओइण्णा, तत्थ मियावई अज्जा उदयणमाया दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयरं वंदिऊण सनिलयं गयाओ, चंदसूरावि तित्थयरं वंदिऊण पडिगया, सिग्धमेव वियालीभूयं मियावई संभंता, गया अज्जचंदणासगासं ।
१ पश्चात् कुम्भकारेण तस्य क्षुल्लकस्य कर्णामोटको दत्तः, स भणति - दुःखितोऽहं कुम्भकारो भणति - मिथ्या मे दुष्कृतं, एवं स पुनः पुनः कर्णामोटकं | दत्त्वा मिथ्यादुष्कृतमिति करोति, पञ्चात्क्षुल्लको भणति - अहो सुन्दरं मिथ्यामे दुष्कृतमिति, कुम्भकारो भणति - तवापि ईदृशमेव मिथ्यामेदुष्कृत मिति, पश्चास्थितः काणनात् । यद्दुष्कृतमिति मिथ्या ( कृत्वा ) तदेव निषेवते पुनः पापम् । प्रत्यक्षमृषावादी मायानिकृतिप्रसङ्गश्च ॥ १ ॥ एतद्द्रव्यप्रतिक्रमणं । २ भगवानू वर्धमानस्वामी कौशाम्ब्यां समवसृतः, तत्र चन्द्रसूर्यौ भगवन्तं वन्दितुं सविमानाववतीर्णौ, तत्र मृगावती आर्योदयनमाता दिवस इतिकृत्वा चिरं स्थिता, शेषाः साध्ध्यस्तीर्थकरं वन्दित्वा स्वनिलयं गताः, चन्द्रसूर्यावपि तीर्थकरं वन्दिवा प्रतिगतौ, शीघ्रमेव विकालीभूतं, मृगावती संभ्रान्ता, गता आर्य चन्दनासकाशं ।
Jain Education International
For Personal & Private Use Only
Minelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478