________________
आह कहं पुण मणसा करणं कारावणं अणुमई य । जह वयतणुजोगेहिं करणाई तह भवे मणसा ॥ ८ ॥ तदहीणत्ता वइतणुकरणाईणं अहव मणकरणं । सावज्जजोगमणणं पन्नत्तं वीयरागेहिं ॥ ९ ॥ कारवणं पुण मणसा चिंतेइ य करेउ एस सावज्जं । चिंतेई य कए पुण सुछु कथं अणुमई होइ ॥ १० ॥ स एको भेओ गओ ॥ इयाणिं बितिओ भेओ - करेइ ण कारवेइ करेंतंपि अण्णं ण समणुजाणइ मणेण वायाए एस एक्को १, तहा मणेणं कारण य बितिओ २, तहा वायाए कारण य ततिओ ३, एस बितिओ मूलभेओ गओ ॥ इयाणिं तइओ-ण करेइ न कारवेइ करेंतंपि अण्णं ण समणुजाणइ मणेण एक्को १ वायाए बितिओ २ काएण ततिओ ३ एस तइओ मूलभेओ गओ । इयाणिं चउत्थो - ण | करेइ ण कारवेइ मणेण वायाए कारणं एक्को १ ण करेइ करेंतंपि णाणुजाणइ बितीओ २ ण कारवेइ करेंतं णाणुजाणइ ३ तइओ एस चउत्थो मूलभेओ, इयाणिं पंचमो-ण करेइ ण कारवेइ मणेणं वायाए एस एक्को १ ण करेइ करेंतं
१ आह-कथं पुनर्मनसा करणं कारणमनुमतिश्च । यथा वाक्तनुयोगाभ्यां करणादयस्तथा भवेयुर्मनसा ॥ ८ ॥ तदधीनत्वात् वाक्तनुकरणादीनामथवा मनःकरणं । सावद्ययोगमननं प्रज्ञप्तं वीतरागैः ॥ ९ ॥ कारणं पुनर्मनसा चिन्तयति च करोत्येष सावद्यम् । चिन्तयति च कृते पुनः सुष्ठु कृतमनुमतिर्भवति ॥ १० ॥ एष एको भेदो गतः १ । इदानीं द्वितीयो भेदः न करोति न कारयति कुर्वन्तमध्यन्यं न समनुजानाति मनसा वाचा एष एकः १ तथा मनसा कायेन च द्वितीयः २ तथा वाचा कायेन च तृतीयः ३ एष द्वितीयो मूलभेदो गतः २ । इदानीं तृतीयः न करोति न कारयति कुर्वन्तमपि अन्यं न समनुजानाति मनसैकः १ वाचा द्वितीयः २ कायेन तृतीयः ३ एष तृतीयो मूलभेदो गतः ३ । इदानीं चतुर्थो न करोति न कारयति मनसा वाचा कायेनैकः १ न करोति कुर्वन्तमपि नानुजानाति द्वितीयो २ न कारयति कुर्वन्तं नानुजानाति तृतीयः ३ एष चतुर्थी मूलभेदः ४ । इदानीं पञ्चमः न करोति न कारयतिः मनसा वाचा एष एकः १ न करोति कुर्वन्तं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org