Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 458
________________ -- आवश्यक- हारिभद्रीया सामायिकनिक्षेपनि वि०१ ॥४८॥ भोगजीवितं, 'संजमजीयं तु संजयजणस्स'त्ति संयमजीवितं तु 'संयतजनस्य' साधुलोकस्य, उक्तं संयमजीवितं, 'जस- कित्ती य भगवओ'त्ति यशोजीवितं भगवतो महावीरस्य, कीर्तिजीवितमपि तस्यैव, अयं चानयोर्विशेषः-दानपुण्यफला| | कीर्तिः, पराक्रमकृतं यशः' इति, अन्येत्विदमेकमेवाभिदधति, असंयमजीवितं चाविरतिगतं संयमप्रतिपक्षतो गृह्णन्तीति, |'संजमनरजीव अहिगारो'त्ति-संयमनरजीवितेनेहाधिकार इति गाथार्थः ॥ १०४४ ॥ यावज्जीवता चेह 'जीव प्राणधारण' इत्यस्याव्ययीभाव समासे 'यावदवधारण' (पा०२-१-८) इत्यनेन निवृत्ते भावप्रत्यय उत्पादिते यावज्जीवं भावः षष्ट्या अव्ययादाप्सुपः (पा० २-४-८२) इति सुपलुक्, तस्य 'भावस्त्वतला' (पा०५-१-११९) विति तलि स्त्रीलिङ्गता यावज्जीवता तया यावज्जीवतया, तत्रालाक्षणिकवर्णलोपात् 'जावजीवाए' इति सिद्धम् , अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यां सा यावज्जीवा तयेत्यलं प्रसङ्गेन, तिस्रो विधा यस्य योगस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म संपद्यते, कर्मणि चद्वितीया विभक्तिः, तं त्रिविधं योग, त्रिविधेनैव करणेन, करणे तृतीयेति, मनसा वाचा कायेन चेति, अत्र मनःप्रभृतीनां पूर्व स्वरूपं दर्शितमेवेति न प्रतन्यते, नवरं भावार्थ उच्यते-तत्र 'त्रिविधं त्रिविधेने'त्यत्रानन्तरस्य करणस्य विवरणसूत्रमेवेदं, यदुत-मनसा वाचा कायेनेति, तस्य च करणस्य कर्म प्रत्याख्येयो योगस्तमपि सूत्र एव विवृणोति-न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति। अत्राऽऽह-किं पुनः कारणमुद्देशक्रममतिलमय व्यत्यासेन निर्देशः कृत इति?, अत्रोच्यते, योगस्य करणतन्त्रो(न्त्रतो)पदेशनार्थ, तथाहि-योगः करणवश एव, करणानांभावे योगस्यापि भावादभावे चाभावादिति, करणाना ॥४८०॥ JainEducer For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478