Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 456
________________ आवश्यक जाववधारणमि जीवणमवि पाणधारणे भणिअं। आपाणधारणाओ पावनिवित्ती इहं अत्थो ॥ १०४२॥ सामायिकहारिभव्याख्या-यावद् इत्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण' इति वचनात् , निक्षेपनि द्रीया ततश्चाप्राणधारणात्-प्र.गधारणं यावत् पापनिवृत्तिरित्यर्थः, परतस्तु न विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात् | || वि०१ ॥४७९॥ प्रतिषेधे तु सुरादिषूत्पन्नस्य भङ्गप्रसङ्गादिति गाथार्थः॥१०४२॥ इह च जीवनं जीव इति क्रियाशब्दोऽयं, नजीवतीति जीव आत्मपदार्थः, जीवनं तु प्राणधारणं, जीवनं जीवितं चेत्येकोऽर्थः, तत्र जीवितं दशधा वर्तते, तदेव तावदादौ निरूपयन्नाह नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तन्भवे अ६ भोगे अ ७। संजम ८ जस ९ कित्तीजीविअं च १० तं भण्णई दसहा ॥ १०४३ ॥ व्याख्या-नामजीवितं स्थापनाजीवितं द्रव्यजीवितम् ओघजीवितं भवजीवितं तद्भवजीवितं भोगजीवितं च तथा संयमजीवितं यशोजीवितं कीर्तिजीवितं च तद्भण्यते दशधेति गाथासमासार्थः॥१०४३ ॥ अवयवार्थ तु भाष्यकारः स्वयमेव 18|| वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासयाऽऽह६दव्वे सचित्ताई ३ आउअसद्दव्वया भवे ओहे ४ । नेरइयाईण भवे५ तम्भव तत्थेव उववत्ती ६ ॥१८९॥(भा०) ॥४७९॥ व्याख्या-'द्रव्य' इति द्वारपरामर्शः, द्रव्यजीवितं सच्चित्तादि, आदिशब्दान्मिश्राचित्तपरिग्रहः, इह च कारणे कार्योपचाराद् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद्रव्यजीवित SSSSSSSSSSS JainEducatidainaARKonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478