Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 448
________________ सामायिकनिक्षेपनि० वि०१ द्रीया आवश्यक आया हु कारओ मे सामाइय कम्म करणमाया य । परिणामे सइ आया सामाइयमेव उ पसिद्धी ॥१०३५॥ हारिभ || व्याख्या-इहाऽऽत्मैव कारको मम, तस्य स्वातन्त्र्येण प्रवृत्तेः, तथा सामायिक कर्म तद्गुणत्वात् , करणं चोद्देशादिल- लक्षणं तक्रियत्वादात्मैव, तथाऽपि यथोक्तदोषाणामसम्भव एव, कुत इत्याह-यस्मात् परिणामे सत्यात्मा सामायिकं, परि॥४७५॥ णमनं-परिणामः कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिरिति, उक्तं च-"नार्थान्तरगमो यस्मात् , सर्वथैव न चाऽगमः। परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः॥१॥” इत्यादि, तस्मिन् परिणामे सति, अयमत्र भावार्थः-परिणामे सति | तस्य नित्यानित्याद्यनेकरूपत्वाद् द्रव्यगुणपर्यायाणामपि भेदाभेदसिद्धेः, अन्यथा सकलसंव्यवहारोच्छेदप्रसङ्गाद्, एकान्तपक्षेणान्यत्वानन्यत्वयोरनभ्युपगमाद्, इत्थं चैकत्वानेकत्वपक्षयोः कर्तृकर्मकरणव्यवस्थासिद्धेः 'आत्मा' जीवः सामायिकमेव तु प्रसिद्धिः, तथाहि-न तदेकान्तेन अन्यत् तिद्गुणत्वान्न चानन्य(त्त)द्गुणत्वादेवेति, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा गुणगुदणिनोरेकान्तभेदे विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषात् , दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः किमपि शक्तं पश्यति तदा किमियं पताका किं वा बलाकेत्येवं प्रतिनियतगुणिविषय इति, अभेदपक्षे तु संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादित्यलं विस्तरेणेति गाथार्थः ॥ १०३५ ॥ भाष्यकारदूषणानि त्वमूनि-"आया हु कारओ मे सामाइय कम्म करणमाआ य । तम्हा आया GOSSIPSX ॥४७५॥ १ आत्मैव कारको मे सामायिक कर्म करणमात्मैव । तस्मादात्मैव * इहात्मनैव । तद्हणत्वा० Jain Educati o nal For Personal & Private Use Only KINainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478